Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
visayo dese
Previous
-
Next
Click here to hide the links to concordance
vi
ṣ
ayo
deśe
||
PS
_
4
,
2
.
52
||
_____
START
JKv
_
4
,
2
.
52
:
samūhaḥ
iti
nivr̥
̄
ttam
/
ṣaṣṭhī
samarthavibhaktir
anuvartate
/
tasya
iti
ṣaṣṭhīsamarthād
viṣayaḥ
ity
etasminn
arthe
yathāvihitaṃ
pratyayo
bhavati
,
yo
'
sau
viṣayaḥ
deśaś
cet
sa
bhavati
/
viṣaya
-
śabdo
bahvarthaḥ
/
kvacid
grāmasamudāye
vartate
,
viṣayo
labdhaḥ
iti
/
kvacid
indriyagrāhye
,
cakṣur
viṣayo
rūpam
iti
/
kvacid
atyantaśīlite
jñeye
,
devadattasya
viṣayo
'
nuvākaḥ
iti
/
kvācid
anyatra
abhāve
,
matsyānām
viṣayo
jalam
iti
/
tatra
deśa
-
grahaṇaṃ
grāmasamudāya
-
pratipatty
-
artham
/
śibīnāṃ
viṣayo
deśaḥ
śaibaḥ
/
auṣṭraḥ
/
deśe
iti
kim
?
devadattasya
viṣayo
'
nuvākaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL