Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

bhaurikyādy-aiukāryādibhyo vidhalbhaktalau || PS_4,2.54 ||


_____START JKv_4,2.54:

bhairikyādibhyaḥ aiṣukāryādibhyaś ca yathāsaṅkhyaṃ vidhal bhaktal ity etau pratyayau bhavataḥ viṣayo deśe ity etasmin viṣaye /
aṇo 'pavādaḥ /
bhaurikividhaḥ /
vaipeyavidhaḥ /
aiṣukāryādibhyaḥ - aiṣukāribhaktaḥ /
sārasyāyanabhaktaḥ /
bhauriki /
vaipeya /
bhauliki /
caiṭayata /
kāṇeya /
vāṇijaka /
vālija /
vālijyaka /
śaikayata /
vaikayata /
aiṣukāri /
sārasyāyana /
cāndrāyaṇa /
dvyākṣāyaṇa /
tryākṣāyaṇa /
auḍāyana /
jaulāyana /
khāḍāyana /
sauvīra /
dāsamitri /
dāsamitrāyaṇa /
śaudrāṇa /
dākṣāyaṇa /
śayaṇḍa /
tārkṣyāyaṇa /
śaubhrāyaṇa /
sāyaṇḍi /
śauṇdi /
vaiśvamāṇava /
vaiśvadhenava /
nada /
tuṇḍadeva /
viśadeva //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL