Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

so 'sya-ādir iti cchandasa pragātheu || PS_4,2.55 ||


_____START JKv_4,2.55:

sa iti samarthavibhaktiḥ /
asya iti pratyaya-arthaḥ /
ādiḥ iti prakr̥tiviśeṣanam /
iti-karaṇo vivakṣārthaḥ /
chandasaḥ iti prakr̥tinirdeśaḥ /
pragātheṣu iti pratyayārthaviśeṣaṇam /
sa iti prathamāsamarthād asya ti ṣaṣṭyārthe yathāvihitaṃ pratyayo bhavati, yat prathamāsamarthaṃ chandaś cet tadādir bhavati, yat tadasya iti nirdiṣṭaṃ pragāthāś cet te bhavanti, iti-karaṇas tataś ced vivakṣā /

[#377]

paṅktir ādir asya pāṅkataḥ pragāthaḥ /
ānuṣṭubhaḥ /
jāgataḥ /
ādiḥ iti kim ? anuṣṭubḥ madhyam asya pragāthasya /
chandasaḥ iti kim ? udutya-śabda ādir asya pragāthasya /
pragātheṣu iti kim ? paṅktir ādir asya anuvākasya /
pragātha-śabdaḥ kriyānimittakaḥ kvacid eva mantraviśeṣe vartate /
yatra dve r̥cau pragrathanena tisraḥ kriyante, sa pragrathanāt prakarṣagānād pragāthaḥ ity ucyate /
chandasaḥ pratyayavidhāne napuṃsake svārtha upasaṅkhyānam /
triṣṭub eva traiṣṭubham /
jāgatam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL