Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
so 'sya-adir iti cchandasah pragathesu
Previous
-
Next
Click here to hide the links to concordance
so
'
sya
-
ādir
iti
cchandasa
ḥ
pragāthe
ṣ
u
||
PS
_
4
,
2
.
55
||
_____
START
JKv
_
4
,
2
.
55
:
sa
iti
samarthavibhaktiḥ
/
asya
iti
pratyaya
-
arthaḥ
/
ādiḥ
iti
prakr̥tiviśeṣanam
/
iti
-
karaṇo
vivakṣārthaḥ
/
chandasaḥ
iti
prakr̥tinirdeśaḥ
/
pragātheṣu
iti
pratyayārthaviśeṣaṇam
/
sa
iti
prathamāsamarthād
asya
ti
ṣaṣṭyārthe
yathāvihitaṃ
pratyayo
bhavati
,
yat
prathamāsamarthaṃ
chandaś
cet
tadādir
bhavati
,
yat
tadasya
iti
nirdiṣṭaṃ
pragāthāś
cet
te
bhavanti
,
iti
-
karaṇas
tataś
ced
vivakṣā
/
[#
377
]
paṅktir
ādir
asya
pāṅkataḥ
pragāthaḥ
/
ānuṣṭubhaḥ
/
jāgataḥ
/
ādiḥ
iti
kim
?
anuṣṭubḥ
madhyam
asya
pragāthasya
/
chandasaḥ
iti
kim
?
udutya
-
śabda
ādir
asya
pragāthasya
/
pragātheṣu
iti
kim
?
paṅktir
ādir
asya
anuvākasya
/
pragātha
-
śabdaḥ
kriyānimittakaḥ
kvacid
eva
mantraviśeṣe
vartate
/
yatra
dve
r̥cau
pragrathanena
tisraḥ
kriyante
,
sa
pragrathanāt
prakarṣagānād
vā
pragāthaḥ
ity
ucyate
/
chandasaḥ
pratyayavidhāne
napuṃsake
svārtha
upasaṅkhyānam
/
triṣṭub
eva
traiṣṭubham
/
jāgatam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL