Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
ghañah sasyam kriyeti ñah
Previous
-
Next
Click here to hide the links to concordance
ghaña
ḥ
sāsyā
ṃ
kriyeti
ña
ḥ
||
PS
_
4
,
2
.
58
||
_____
START
JKv
_
4
,
2
.
58
:
sā
iti
samarthavibhaktiḥ
/
asyām
iti
pratyayārthaḥ
strīliṅgaḥ
/
kriyā
iti
prakr̥tyartha
-
viśeṣaṇam
/
ghañaḥ
iti
prakr̥tinirdeśaḥ
/
iti
karaṇo
vivakṣārthaḥ
/
ghañantāt
kiyāvācinaḥ
prathamāsamarthād
asyām
iti
saptamyarthe
strīliṅge
ñaḥ
prayayo
bhavati
/
ghañaḥ
iti
kr̥d
-
grahaṇam
,
tatra
gatikāraka
-
pūrvam
api
gr̥hyate
/
śyenapāto
'
syāṃ
vartate
śyainaṃpātā
/
tailaṃpātā
ghañaḥ
iti
kim
?
śyenapatanam
asyāṃ
vartate
/
kriyā
iti
kim
?
prākāro
'
syāṃ
vartate
/
atha
samarthavibhaktiḥ
pratyayārthaś
ca
kasmāt
punar
upādiyate
,
yāvatā
dvayam
api
prakr̥tam
eva
?
krīḍāyām
ity
anena
tatsambaddham
,
atastadanuvr̥ttau
krīḍānuvr̥ttir
api
sambhāvyeta
/
sāmānyena
ca
+
idaṃ
vidhānam
/
daṇḍapāto
'
syāṃ
tithau
vartate
dāṇḍapātā
tithiḥ
/
mausalapātā
tithiḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL