Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
kratu-ukthadi-sutrantat thak
Previous
-
Next
Click here to hide the links to concordance
kratu
-
ukthādi
-
sūtrāntā
ṭ
ṭ
hak
||
PS
_
4
,
2
.
60
||
_____
START
JKv
_
4
,
2
.
60
:
kratuviśeṣa
-
vācibhyaḥ
ukthādibhyaś
ca
sūtrāntāc
ca
ṭhak
pratyayo
bhavati
tadadhīte
tadveda
ity
etasmin
viṣaye
/
aṇo
'
pavādaḥ
/
agniṣṭomam
adhīte
veda
vā
āgniṣṭomikaḥ
/
vājapeyikaḥ
/
ukthādibhyaḥ
-
aukthikaḥ
/
laukāyatikaḥ
/
sūtrāntāt
-
vārttikasūtrikaḥ
/
sāṅgrahasūtrikaḥ
/
sūtrāntād
akalpāder
iṣyate
/
kalpasūtram
adhīte
kālpasūtraḥ
/
aṇ
eva
bhavati
/
uktha
-
śabdaḥ
keṣucid
eva
sāmasu
rūḍhaḥ
/
yajñāyajñīyāt
pareṇa
yāni
gīyante
,
na
ca
tāny
adhīyāne
pratyaya
iṣyate
,
kiṃ
tarhi
,
sāmalakṣaṇe
aukthikye
vartamānaḥ
uktha
-
śabdaḥ
pratyayam
utpādayati
/
uktham
adhīte
aukthikaḥ
/
aukthikyam
adhīte
ity
arthaḥ
/
aukthikya
-
śabdāc
ca
pratyayo
na
bhavaty
eva
,
anabhidhānāt
/
vidyālakṣaṇa
-
kalpasūtrāntād
iti
vaktavyam
/
vāyasavidyikaḥ
/
sārpavidyikaḥ
/
gaulakṣaṇikaḥ
/
āśvalakṣaṇikaḥ
/
mātr̥kalpikaḥ
/
pārāśarakalpikaḥ
/
vidyā
ca
na
aṅga
-
kṣatra
-
dharma
-
saṃsarga
-
tri
-
pūrvā
/
aṅgavidyām
adhīte
āṅgavidyaḥ
/
kṣātravidyaḥ
/
dhārmavidyaḥ
/
sāṃsargavidyaḥ
/
traividyaḥ
/
ākhyānākhyāyiketihāsapurāṇebhyaṣ
ṭhag
vaktavyaḥ
/
ākhyānākhyāyīkayor
artha
-
grahaṇam
,
itihāsa
-
purāṇayoḥ
svarūpa
-
grahaṇaṃ
yāvakrītikaḥ
/
praiyaṅgavikaḥ
/
vāsavadattikaḥ
/
saumanottarikaḥ
/
aitihāsikaḥ
/
paurāṇikaḥ
/
sarvasāder
dvigoś
ca
laḥ
/
sarvavedaḥ
/
sarvatantraḥ
/
sādeḥ
-
savārttikaḥ
/
sasaṅgrahaḥ
/
dvigoḥ
-
dvivedaḥ
/
pañcavyākaraṇaḥ
/
anusūrlakṣyalakṣaṇe
ca
/
anusūrnāmagranthaḥ
,
tam
adhīte
ānusukaḥ
/
lākṣikaḥ
/
lākṣaṇikaḥ
/
ikan
bahulaṃ
padottarapadāt
/
pūrvapadikaḥ
/
śataṣaṣṭeḥ
ṣikan
patho
bahulam
/
śatapathikaḥ
/
śatapathikī
/
ṣaṣṭipathikaḥ
/
ṣaṣṭipathikī
/
bahula
-
grahaṇād
aṇ
api
bhavati
/
śātapathaḥ
/
ṣāṣṭipathaḥ
/
uktha
/
lokāyata
/
nyāya
/
nyāsa
/
nimitta
/
punarukta
/
nirukta
/
yajña
/
carcā
/
dharma
/
krametara
/
ślakṣṇa
/
saṃhitā
/
pada
/
krama
/
saṅghāta
/
vr̥tti
/
saṅgraha
/
guṇāguṇa
/
āyurveda
/
sūtrāntādakalpādeḥ
/
vidyālakṣaṇakalpāntāt
/
vidyācānaṅgakṣatradharmasaṃsargatripūrvā
/
ākhyānākhyāyiketihāsapurāṇebhyaṣ
ṭhak
/
sarvasāder
dvigoś
ca
laḥ
/
anusūrlakṣyalakṣaṇe
ca
/
dvipadi
jyotiṣi
/
anupada
/
anukalpa
/
anuguṇa
/
ikanbahulaṃ
padottarapadāt
/
śataṣaṣṭeḥ
ṣikan
/
patho
bahulam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL