Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

kratu-ukthādi-sūtrāntā hak || PS_4,2.60 ||


_____START JKv_4,2.60:

kratuviśeṣa-vācibhyaḥ ukthādibhyaś ca sūtrāntāc ca ṭhak pratyayo bhavati tadadhīte tadveda ity etasmin viṣaye /
aṇo 'pavādaḥ /
agniṣṭomam adhīte veda āgniṣṭomikaḥ /
vājapeyikaḥ /
ukthādibhyaḥ - aukthikaḥ /
laukāyatikaḥ /
sūtrāntāt - vārttikasūtrikaḥ /
sāṅgrahasūtrikaḥ /
sūtrāntād akalpāder iṣyate /
kalpasūtram adhīte kālpasūtraḥ /
aṇ eva bhavati /
uktha-śabdaḥ keṣucid eva sāmasu rūḍhaḥ /
yajñāyajñīyāt pareṇa yāni gīyante, na ca tāny adhīyāne pratyaya iṣyate, kiṃ tarhi, sāmalakṣaṇe aukthikye vartamānaḥ uktha-śabdaḥ pratyayam utpādayati /
uktham adhīte aukthikaḥ /
aukthikyam adhīte ity arthaḥ /
aukthikya-śabdāc ca pratyayo na bhavaty eva, anabhidhānāt /
vidyālakṣaṇa-kalpasūtrāntād iti vaktavyam /
vāyasavidyikaḥ /
sārpavidyikaḥ /
gaulakṣaṇikaḥ /
āśvalakṣaṇikaḥ /
mātr̥kalpikaḥ /
pārāśarakalpikaḥ /
vidyā ca na aṅga-kṣatra-dharma-saṃsarga-tri-pūrvā /
aṅgavidyām adhīte āṅgavidyaḥ /
kṣātravidyaḥ /
dhārmavidyaḥ /
sāṃsargavidyaḥ /
traividyaḥ /
ākhyānākhyāyiketihāsapurāṇebhyaṣ ṭhag vaktavyaḥ /
ākhyānākhyāyīkayor artha-grahaṇam, itihāsa-purāṇayoḥ svarūpa-grahaṇaṃ yāvakrītikaḥ /
praiyaṅgavikaḥ /
vāsavadattikaḥ /
saumanottarikaḥ /
aitihāsikaḥ /
paurāṇikaḥ /
sarvasāder dvigoś ca laḥ /
sarvavedaḥ /
sarvatantraḥ /
sādeḥ - savārttikaḥ /
sasaṅgrahaḥ /
dvigoḥ - dvivedaḥ /
pañcavyākaraṇaḥ /
anusūrlakṣyalakṣaṇe ca /
anusūrnāmagranthaḥ, tam adhīte ānusukaḥ /
lākṣikaḥ /
lākṣaṇikaḥ /
ikan bahulaṃ padottarapadāt /
pūrvapadikaḥ /
śataṣaṣṭeḥ ṣikan patho bahulam /
śatapathikaḥ /
śatapathikī /
ṣaṣṭipathikaḥ /
ṣaṣṭipathikī /
bahula-grahaṇād aṇ api bhavati /
śātapathaḥ /
ṣāṣṭipathaḥ /
uktha /
lokāyata /
nyāya /
nyāsa /
nimitta /
punarukta /
nirukta /
yajña /
carcā /
dharma /
krametara /
ślakṣṇa /
saṃhitā /
pada /
krama /
saṅghāta /
vr̥tti /
saṅgraha /
guṇāguṇa /
āyurveda /
sūtrāntādakalpādeḥ /
vidyālakṣaṇakalpāntāt /
vidyācānaṅgakṣatradharmasaṃsargatripūrvā /
ākhyānākhyāyiketihāsapurāṇebhyaṣ ṭhak /
sarvasāder dvigoś ca laḥ /
anusūrlakṣyalakṣaṇe ca /
dvipadi jyotiṣi /
anupada /
anukalpa /
anuguṇa /
ikanbahulaṃ padottarapadāt /
śataṣaṣṭeḥ ṣikan /
patho bahulam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL