Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

chando-brāhamaāni ca tad-viayāi || PS_4,2.66 ||


_____START JKv_4,2.66:

prokta-grahaṇam anuvartate /
chandāṃsi brāhmaṇāni ca proktapratyayāntāni tadviṣayāṇy eva bhavanti /
adhyetr̥veditr̥ratyayaviṣayāṇi /
ananyabhāvo viṣaya-arthaḥ /
tena svātantryam upādhyāntarayogo vakyaṃ ca nivartate /

[#380]

kaṭhena proktam adhīyate kaṭhāḥ /
maudāḥ /
paippalādāḥ /
ārcābhinaḥ /
vājasaneyinaḥ /
brāhamaṇāni khalv api - tāṇḍinaḥ /
bhālllavinaḥ /
śāṭyāyaninaḥ /
aitareyiṇaḥ /
brāhmaṇa-grahaṇaṃ kiṃ, yāvatā chanda eva tad ? brāhmaṇaviśeṣa-pratipatty-artham /
iha tadviṣayatā bhūt, yājñavalkyena proktāni brāhmanṇāni yājñavalkyāni /
saulabhāni /
cakāro 'nukta-samuccaya-arthaḥ /
kalpe - kāśyapinaḥ /
kauśikinaḥ /
sūtre - pārāśariṇo bhikṣavaḥ /
śailālino naṭāḥ /
karmandinaḥ /
kr̥śāśvinaḥ /
chando-brāhmaṇāni iti kim ? pāṇinīyaṃ vyākaraṇam /
paiṅgī kalpaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL