Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
chando-brahamanani ca tad-visayani
Previous
-
Next
Click here to hide the links to concordance
chando
-
brāhama
ṇ
āni
ca
tad
-
vi
ṣ
ayā
ṇ
i
||
PS
_
4
,
2
.
66
||
_____
START
JKv
_
4
,
2
.
66
:
prokta
-
grahaṇam
anuvartate
/
chandāṃsi
brāhmaṇāni
ca
proktapratyayāntāni
tadviṣayāṇy
eva
bhavanti
/
adhyetr̥veditr̥ratyayaviṣayāṇi
/
ananyabhāvo
viṣaya
-
arthaḥ
/
tena
svātantryam
upādhyāntarayogo
vakyaṃ
ca
nivartate
/
[#
380
]
kaṭhena
proktam
adhīyate
kaṭhāḥ
/
maudāḥ
/
paippalādāḥ
/
ārcābhinaḥ
/
vājasaneyinaḥ
/
brāhamaṇāni
khalv
api
-
tāṇḍinaḥ
/
bhālllavinaḥ
/
śāṭyāyaninaḥ
/
aitareyiṇaḥ
/
brāhmaṇa
-
grahaṇaṃ
kiṃ
,
yāvatā
chanda
eva
tad
?
brāhmaṇaviśeṣa
-
pratipatty
-
artham
/
iha
tadviṣayatā
mā
bhūt
,
yājñavalkyena
proktāni
brāhmanṇāni
yājñavalkyāni
/
saulabhāni
/
cakāro
'
nukta
-
samuccaya
-
arthaḥ
/
kalpe
-
kāśyapinaḥ
/
kauśikinaḥ
/
sūtre
-
pārāśariṇo
bhikṣavaḥ
/
śailālino
naṭāḥ
/
karmandinaḥ
/
kr̥śāśvinaḥ
/
chando
-
brāhmaṇāni
iti
kim
?
pāṇinīyaṃ
vyākaraṇam
/
paiṅgī
kalpaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL