Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

kr̥n-m-ej-anta || PS_1,1.39 ||


_____START JKv_1,1.39:

kr̥d yo ma-kāra-antaḥ, ej-antaś ca tad-antaṃ śabda-rūpam avyaya-sañjñaṃ bhavati /
svāduṅ-kāraṃ bhuṅkte /
sampannaṅ-kāraṃ bhuṅkte /
lavaṇaṅ-kāraṃ bhuṅkte /
ejantaḥ-vakṣe rāyaḥ /
vāmeṣe rathānām /
r̥tve dakṣāya jīvase /
jyok ca sūryaṃ dr̥śe /
vakṣe iti vaceḥ tum-arthe se-sen-ase (*3,4.9) iti se-pratyaye kutve ṣatve ca kr̥te rūpam /
eṣe iti iṇaḥ se-pratyaye guṇe ṣatve ca kr̥te rūpam /
jīvase iti jīveḥ ase pratyaye rūpam /
dr̥śe iti dr̥śeḥ ken-pratyayo nipātyate - dr̥śe vikhye ca (*3,4.11) iti /
anta-grahaṇam aupadeśika-pratipatty-artham /
iha bhūt - ādhaye, cikīrṣave, kumbha-kārebhyaḥ iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL