Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

pragadin-varāha-kumuda-ādibhya || PS_4,2.80 ||


_____START JKv_4,2.80:

vuñādayaḥ spatadaśa pratyayāḥ, arīhaṇādayo 'pi saptadaśa+eva prātipadikagaṇāḥ /
ādi-śabdaḥ pratyekam abhisambadhyate /
tatra yathāsaṅkhyaṃ saptadaśabhyaḥ prātipadikagaṇebhyaḥ saptadaśa pratyayāḥ bhavanti cāturarthikāḥ /
aṇo 'pavādaḥ /
yathāsambhavamarthasambandhaḥ /
arīhaṇādibhyo vuñ pratyayo bhavati /
ārīhaṇakam /
draughaṇakam /
arīhaṇa /
drughaṇa /
khadira /
sāra /
bhagala /
ulanda /
sāmparāyaṇa /
krauṣṭrāyaṇa /
bhāstrayaṇa /
maitrāyaṇa /
traigartāyana /
rāyaspoṣa /
vipatha /
uddaṇḍa /
udañcana /
khāḍāyana /
khaṇḍa /
vīraṇa /
kāśakr̥tsna /
jāmbavanta /
śiṃśipā /
kiraṇa /
raivata /
bailva /
vaimatāyana /
sausāyana /
śāṇdilyāyana /
śirīṣa /
badhira /
arīhaṇādiḥ /
kr̥śāśvādibhyaḥ chaṇ pratyayo bhavati /
kārśāśvīyaḥ /
āriṣṭīyaḥ /
kr̥śāśva /
ariṣṭa /
arīśva /
veśman /
viśāla /
romaka /
śabala /
kūṭa /
roman /
varvara /
sukara /
sūkara /
pratara /
sudr̥śa /
puraga /
sukha /
dhūma /
ajina /
vinatā /
avanata /
vikughāsa /
arus /
avayāsa /
maudgalya /
kr̥śāśvādiḥ /
r̥śyādibhyaḥ kaḥ pratyayo bhavati /
r̥śyakaḥ /
nyagrodhakaḥ /
r̥śya /
nyagrodha /
śirā /
nilīna /
nivāsa /
nidhāna /
nivāta /
nibaddha /
vibaddha /
parigūḍha /
upagūḍha /
uttarāśman /
sthūlabāhu /
khadira /
śarkarā /
anaḍuḥ /
parivaṃśa /
veṇu /
vīraṇa /
r̥śyādiḥ /
kumudādibhyaḥ ṭhac pratyayo bhavati /
kumudikam /
śarkarikam /
kumuda /
śarkarā /
nyagrodha /
itkaṭa /
garta /
bīja /
aśvattha /
balvaja /
parivāpa /
śirīṣa /
yavāṣa /
kūpa /
vikaṅkata /
kumudādiḥ /

[#384]

kāśādibhya ilaḥ pratyayo bhavati /
kāśilam /
vāśilam /
kāśa /
vāśa /
aśvattha palāśa /
pīyūṣa /
viśa /
tr̥ṇa /
nara /
caraṇa /
kardama /
karpūra /
kaṇṭaka /
gr̥ha /
kāśādiḥ /
tr̥ṇādibhyaḥ śaḥ pratyayo bhavati /
tr̥ṇaśaḥ /
naḍaśaḥ /
tr̥ṇa /
naḍa /
busa /
parṇa /
varṇa /
caraṇa /
arṇa /
jana /
bala /
lava /
vana /
tr̥ṇādiḥ /
prekṣādibhya ini-pratyayo bhavati /
prekṣī /
halakī /
prekṣā /
halakā /
bandhukā /
dhruvakā /
kṣipakā /
nyagrodha /
irkuṭa /
prekṣādiḥ /
aśmādibhyo rapratyayo bhavati /
aśmaraḥ /
aśman /
yūṣa /
rūṣa /
mīna /
darbha /
vr̥nda /
guḍa /
khaṇḍa /
naga /
śikhā /
aśmādiḥ /
sakhyādibhyo ḍhañ pratyayo bhavati /
sākheyam /
sākhidatteyam /
sakhi /
sakhidatta /
vāyudatta /
gohita /
bhalla /
pāla /
cakrapāla /
cakravāla /
chaṅgala /
aśoka /
karavīra /
sīkara /
sakara /
sarasa /
samala /
sakhyādiḥ /
saṃkāśādibhyo ṇyapratyayo bhavati /
sāṃkāśyam /
kampilyam /
saṃkāśa /
kāmpilya /
samīra /
kaśmara /
śūrasena /
supathin /
sakthaca /
yūpa /
aṃśa /
ega /
aśman /
kūṭa /
malina /
tīrtha /
agasti /
virata /
cikāra /
viraha /
nāsikā /
saṃkāśādiḥ /
balādibhyo yaḥ pratyayo bhavati /
balyaḥ /
kulyam /
bala /
vula /
tula /
ula /
ḍula /
kavala /
vana /
kula /
balādiḥ /
pakṣādibhyaḥ phak pratyayo bhavati /
pākṣāyaṇaḥ /
tauṣāyanaḥ /
pakṣa /
tuṣa /
aṇḍa /
kambalika /
citra /
aśman /
atisvan /
pathin pantha ca /
pakṣādiḥ /
karṇādibhyaḥ phiñ pratyayo bhavati /
kārṇāyaniḥ /
vāsiṣṭhāyaniḥ /

[#385]

karṇa /
vasiṣṭha /
aluśa /
śala /
ḍupada /
anaḍuhya /
pāñcajanya /
sthirā /
kuliśa /
kumbhī /
jīvantī /
jitva /
aṇḍīvat /
karṇādiḥ /
sutaṅgamādibhya pratyayo bhavati /
sautaṅgamiḥ /
maunicittiḥ /
sutaṅgama /
municitta /
vipracitta /
mahāputra /
śveta /
gaḍika /
śukra /
vigra /
bījavāpin /
śvan /
arjuna /
ajira /
jīva /
sutaṅgamādiḥ /
pragadinnādibhyaḥ jyaḥ pratyayo bhavati /
prāgadyam /
pragadin /
magadin /
śaradin /
kaliva /
khaḍiva /
gaḍiva /
cūḍāra /
mārjāra /
kovidāra /
pragadyādiḥ /
varāhādibhyaḥ kak pratyayo bhavati /
vārāhakam /
pālāśakam /
varāha /
palāśa /
śirīṣa /
pinaddha /
sthūṇa /
vidagdha /
vijagdha /
vibhagna /
bāhu /
khadira /
śarkarā /
varāhādiḥ /
kumudādibhyaḥ ṭhak pratyayo bhavati /
kaumudikam /
kumuda /
gomatha /
rathakāra /
daśagrāma /
aśvattha /
śālmalī /
kuṇḍala /
munisthūla /
kūṭa /
mucukarṇa /
kumudādiḥ /
śirīṣa-śabdo 'rīhaṇādiṣu, kumudādiṣu, varāhādiṣu ca paṭhyate, autsargiko 'pi tata iṣyate, tasya ca varaṇādiṣu darśanāl lub bhavati /
tathā ca+uktam, śirīṣāṇāmadūrabhavo grāmaḥ śirīṣāḥ, tasya vanaṃ śirīṣavanam iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL