Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
pragadin-varaha-kumuda-adibhyah
Previous
-
Next
Click here to hide the links to concordance
pragadin
-
varāha
-
kumuda
-
ādibhya
ḥ
||
PS
_
4
,
2
.
80
||
_____
START
JKv
_
4
,
2
.
80
:
vuñādayaḥ
spatadaśa
pratyayāḥ
,
arīhaṇādayo
'
pi
saptadaśa
+
eva
prātipadikagaṇāḥ
/
ādi
-
śabdaḥ
pratyekam
abhisambadhyate
/
tatra
yathāsaṅkhyaṃ
saptadaśabhyaḥ
prātipadikagaṇebhyaḥ
saptadaśa
pratyayāḥ
bhavanti
cāturarthikāḥ
/
aṇo
'
pavādaḥ
/
yathāsambhavamarthasambandhaḥ
/
arīhaṇādibhyo
vuñ
pratyayo
bhavati
/
ārīhaṇakam
/
draughaṇakam
/
arīhaṇa
/
drughaṇa
/
khadira
/
sāra
/
bhagala
/
ulanda
/
sāmparāyaṇa
/
krauṣṭrāyaṇa
/
bhāstrayaṇa
/
maitrāyaṇa
/
traigartāyana
/
rāyaspoṣa
/
vipatha
/
uddaṇḍa
/
udañcana
/
khāḍāyana
/
khaṇḍa
/
vīraṇa
/
kāśakr̥tsna
/
jāmbavanta
/
śiṃśipā
/
kiraṇa
/
raivata
/
bailva
/
vaimatāyana
/
sausāyana
/
śāṇdilyāyana
/
śirīṣa
/
badhira
/
arīhaṇādiḥ
/
kr̥śāśvādibhyaḥ
chaṇ
pratyayo
bhavati
/
kārśāśvīyaḥ
/
āriṣṭīyaḥ
/
kr̥śāśva
/
ariṣṭa
/
arīśva
/
veśman
/
viśāla
/
romaka
/
śabala
/
kūṭa
/
roman
/
varvara
/
sukara
/
sūkara
/
pratara
/
sudr̥śa
/
puraga
/
sukha
/
dhūma
/
ajina
/
vinatā
/
avanata
/
vikughāsa
/
arus
/
avayāsa
/
maudgalya
/
kr̥śāśvādiḥ
/
r̥śyādibhyaḥ
kaḥ
pratyayo
bhavati
/
r̥śyakaḥ
/
nyagrodhakaḥ
/
r̥śya
/
nyagrodha
/
śirā
/
nilīna
/
nivāsa
/
nidhāna
/
nivāta
/
nibaddha
/
vibaddha
/
parigūḍha
/
upagūḍha
/
uttarāśman
/
sthūlabāhu
/
khadira
/
śarkarā
/
anaḍuḥ
/
parivaṃśa
/
veṇu
/
vīraṇa
/
r̥śyādiḥ
/
kumudādibhyaḥ
ṭhac
pratyayo
bhavati
/
kumudikam
/
śarkarikam
/
kumuda
/
śarkarā
/
nyagrodha
/
itkaṭa
/
garta
/
bīja
/
aśvattha
/
balvaja
/
parivāpa
/
śirīṣa
/
yavāṣa
/
kūpa
/
vikaṅkata
/
kumudādiḥ
/
[#
384
]
kāśādibhya
ilaḥ
pratyayo
bhavati
/
kāśilam
/
vāśilam
/
kāśa
/
vāśa
/
aśvattha
palāśa
/
pīyūṣa
/
viśa
/
tr̥ṇa
/
nara
/
caraṇa
/
kardama
/
karpūra
/
kaṇṭaka
/
gr̥ha
/
kāśādiḥ
/
tr̥ṇādibhyaḥ
śaḥ
pratyayo
bhavati
/
tr̥ṇaśaḥ
/
naḍaśaḥ
/
tr̥ṇa
/
naḍa
/
busa
/
parṇa
/
varṇa
/
caraṇa
/
arṇa
/
jana
/
bala
/
lava
/
vana
/
tr̥ṇādiḥ
/
prekṣādibhya
ini
-
pratyayo
bhavati
/
prekṣī
/
halakī
/
prekṣā
/
halakā
/
bandhukā
/
dhruvakā
/
kṣipakā
/
nyagrodha
/
irkuṭa
/
prekṣādiḥ
/
aśmādibhyo
rapratyayo
bhavati
/
aśmaraḥ
/
aśman
/
yūṣa
/
rūṣa
/
mīna
/
darbha
/
vr̥nda
/
guḍa
/
khaṇḍa
/
naga
/
śikhā
/
aśmādiḥ
/
sakhyādibhyo
ḍhañ
pratyayo
bhavati
/
sākheyam
/
sākhidatteyam
/
sakhi
/
sakhidatta
/
vāyudatta
/
gohita
/
bhalla
/
pāla
/
cakrapāla
/
cakravāla
/
chaṅgala
/
aśoka
/
karavīra
/
sīkara
/
sakara
/
sarasa
/
samala
/
sakhyādiḥ
/
saṃkāśādibhyo
ṇyapratyayo
bhavati
/
sāṃkāśyam
/
kampilyam
/
saṃkāśa
/
kāmpilya
/
samīra
/
kaśmara
/
śūrasena
/
supathin
/
sakthaca
/
yūpa
/
aṃśa
/
ega
/
aśman
/
kūṭa
/
malina
/
tīrtha
/
agasti
/
virata
/
cikāra
/
viraha
/
nāsikā
/
saṃkāśādiḥ
/
balādibhyo
yaḥ
pratyayo
bhavati
/
balyaḥ
/
kulyam
/
bala
/
vula
/
tula
/
ula
/
ḍula
/
kavala
/
vana
/
kula
/
balādiḥ
/
pakṣādibhyaḥ
phak
pratyayo
bhavati
/
pākṣāyaṇaḥ
/
tauṣāyanaḥ
/
pakṣa
/
tuṣa
/
aṇḍa
/
kambalika
/
citra
/
aśman
/
atisvan
/
pathin
pantha
ca
/
pakṣādiḥ
/
karṇādibhyaḥ
phiñ
pratyayo
bhavati
/
kārṇāyaniḥ
/
vāsiṣṭhāyaniḥ
/
[#
385
]
karṇa
/
vasiṣṭha
/
aluśa
/
śala
/
ḍupada
/
anaḍuhya
/
pāñcajanya
/
sthirā
/
kuliśa
/
kumbhī
/
jīvantī
/
jitva
/
aṇḍīvat
/
karṇādiḥ
/
sutaṅgamādibhya
iñ
pratyayo
bhavati
/
sautaṅgamiḥ
/
maunicittiḥ
/
sutaṅgama
/
municitta
/
vipracitta
/
mahāputra
/
śveta
/
gaḍika
/
śukra
/
vigra
/
bījavāpin
/
śvan
/
arjuna
/
ajira
/
jīva
/
sutaṅgamādiḥ
/
pragadinnādibhyaḥ
jyaḥ
pratyayo
bhavati
/
prāgadyam
/
pragadin
/
magadin
/
śaradin
/
kaliva
/
khaḍiva
/
gaḍiva
/
cūḍāra
/
mārjāra
/
kovidāra
/
pragadyādiḥ
/
varāhādibhyaḥ
kak
pratyayo
bhavati
/
vārāhakam
/
pālāśakam
/
varāha
/
palāśa
/
śirīṣa
/
pinaddha
/
sthūṇa
/
vidagdha
/
vijagdha
/
vibhagna
/
bāhu
/
khadira
/
śarkarā
/
varāhādiḥ
/
kumudādibhyaḥ
ṭhak
pratyayo
bhavati
/
kaumudikam
/
kumuda
/
gomatha
/
rathakāra
/
daśagrāma
/
aśvattha
/
śālmalī
/
kuṇḍala
/
munisthūla
/
kūṭa
/
mucukarṇa
/
kumudādiḥ
/
śirīṣa
-
śabdo
'
rīhaṇādiṣu
,
kumudādiṣu
,
varāhādiṣu
ca
paṭhyate
,
autsargiko
'
pi
tata
iṣyate
,
tasya
ca
varaṇādiṣu
darśanāl
lub
bhavati
/
tathā
ca
+
uktam
,
śirīṣāṇāmadūrabhavo
grāmaḥ
śirīṣāḥ
,
tasya
vanaṃ
śirīṣavanam
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL