Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

śarkarāyā || PS_4,2.83 ||


_____START JKv_4,2.83:

śarkarā-śabdād utpannasya cāturarthikasya pratyayasya lub bhavati /
-grahaṇaṃ kim, yāvatā śarkarā-śabdaḥ kumudādiṣu varāhādiṣu ca paṭhyate, tatra pāṭhasamarthyāt pratyayasya pakṣe śravaṇaṃ bhaviṣyati ? evaṃ tarhy etaj jñāpayati, śarkarā-śabdād autsargiko bhavati, tasya ayaṃ vikalpito lup iti /
śarkarā /
śārkaram /
gaṇapāṭhāc ca śravaṇam uttarasūtre vihitau ca dvau pratyayau, tad evaṃ ṣaḍ rūpāṇi bhavanti /
śarkarā, śārkaram, śarkarikam, śārkarakam , śārkarikam, śarkarīyam iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL