Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
sarkaraya va
Previous
-
Next
Click here to hide the links to concordance
śarkarāyā
vā
||
PS
_
4
,
2
.
83
||
_____
START
JKv
_
4
,
2
.
83
:
śarkarā
-
śabdād
utpannasya
cāturarthikasya
pratyayasya
vā
lub
bhavati
/
vā
-
grahaṇaṃ
kim
,
yāvatā
śarkarā
-
śabdaḥ
kumudādiṣu
varāhādiṣu
ca
paṭhyate
,
tatra
pāṭhasamarthyāt
pratyayasya
pakṣe
śravaṇaṃ
bhaviṣyati
?
evaṃ
tarhy
etaj
jñāpayati
,
śarkarā
-
śabdād
autsargiko
bhavati
,
tasya
ayaṃ
vikalpito
lup
iti
/
śarkarā
/
śārkaram
/
gaṇapāṭhāc
ca
śravaṇam
uttarasūtre
vihitau
ca
dvau
pratyayau
,
tad
evaṃ
ṣaḍ
rūpāṇi
bhavanti
/
śarkarā
,
śārkaram
,
śarkarikam
,
śārkarakam
,
śārkarikam
,
śarkarīyam
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL