Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
sese
Previous
-
Next
Click here to hide the links to concordance
śe
ṣ
e
||
PS
_
4
,
2
.
92
||
_____
START
JKv
_
4
,
2
.
92
:
śeṣe
ity
adhikāro
'
yam
/
yānita
ūrdhvaṃ
pratyayān
anukramiṣyāmaḥ
,
śeṣe
'
rthe
te
veditavyāḥ
/
upayuktād
anyaḥ
śeṣaḥ
/
apatyādibhyaś
caturartha
-
paryantebhyo
'
nyo
'
rthaḥ
/
śeṣaḥ
/
tasya
idaṃ
viśeṣā
hy
apatyasamūhādayaḥ
,
teṣu
ghādayo
mā
bhūvan
iti
śeṣādhikāraḥ
kriyate
/
kiṃ
ca
sarveṣu
jātādiṣu
ghādayo
yathā
syuḥ
anantareṇa
+
ev
ārthādeśena
sambandhitvena
kr̥tārthatā
mā
jñāyi
iti
sākalyārthaṃ
śeṣa
-
vacanam
/
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
vakṣyati
-
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL