Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
rankor amanusye 'n ca
Previous
-
Next
Click here to hide the links to concordance
ra
ṅ
kor
amanu
ṣ
ye '
ṇ
ca
||
PS
_
4
,
2
.
100
||
_____
START
JKv
_
4
,
2
.
100
:
raṅku
-
śabdād
aṇ
pratyayo
bhavati
,
cakārāt
ṣphak
ca
śaiṣiko
'
manusye
'
bhidheye
/
rāṅkavo
gauḥ
,
rāṅkavāyaṇo
gauḥ
/
amanusye
iti
kim
?
rāṅkavako
manusyaḥ
/
nanu
ca
raṅku
-
śabdaḥ
kacchādiṣu
paṭhyate
,
tatra
ca
manuṣya
-
tasthayor
vuñ
(*
4
,
2
.
134
)
iti
manusye
paratvād
vuñaiva
bhavitavyaṃ
,
kacchādipāṭhādamanusye
aṇ
api
siddhaḥ
,
kim
iha
manusya
-
pratiṣedhena
aṇgrahanena
ca
?
tad
ucyate
,
na
+
eva
ayam
manusyapratiṣedhaḥ
,
kiṃ
tarhi
,
nañivayaktanyāyena
manusyasadr̥śe
prāṇini
pratipattiḥ
kriyate
/
tena
rāṅkavaḥ
kambalaḥ
iti
ṣphak
na
bhavati
/
viśeṣavihitena
ca
ṣphakā
aṇo
bādhā
mā
bhūt
ity
aṇ
-
grahaṇam
api
kriyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL