Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

dik-pūrvapadād asañjñāyā ña || PS_4,2.107 ||


_____START JKv_4,2.107:

asañjñāyām iti prakr̥ti-viśeṣaṇam /
dik-pūrvapadāt prātipadikāt asañjñā-viṣayāt ñaḥ patyayo hbavati śaiṣikaḥ /
aṇo 'pavadaḥ /
paurvaśālaḥ /
dākṣiṇaśālaḥ /
āparaśālaḥ /
asañjñāyām iti kim ? pūrvaiṣukāmaśamaḥ /
aparaiṣukāmaśamaḥ /
dikṣaṅkhye sañjñāyām (*2,1.50) iti samāsaḥ /
prācāṃ grāmanagarāṇām iti uttarapada-vr̥ddhiḥ /
pada-grahaṇaṃ svarūpavidhinirāsārtham //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL