Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

prastha-uttarapada-paladyādi-ka-upadhāda || PS_4,2.110 ||


_____START JKv_4,2.110:

prasthottarapadāta paladyādibhyaḥ kakāropadhāt ca prātipadikād aṇ pratyayo bhavati śaisikaḥ /
udīcyagrāmalakṣaṇasya año 'pavādaḥ /
mādrīprasthaḥ /
māhakīrasthaḥ /
paladyādibhyaḥ - pāladaḥ /
pāriṣadaḥ /
kakāropadhāt - nailīnakaḥ /
caiyātakaḥ /
paladyādiṣu yo vāhīkagrāmaḥ, tataḥ ṭhaññiṭhayoḥ apavādaḥ /
yathā - gauṣṭhī, naitakī iti /
gomatī-śabdaḥ paṭhyate, tato ropadhetoḥ prācām (*4,2.123) iti vuño 'pavādaḥ /
vāhīka-śabdaḥ kopadho 'pi punaḥ paṭhyate paraṃ chaṃ (*4,2.114) bādhitum /
aṇgrahaṇaṃ bādhakabādhanārtham /
paladī /
pariṣat /
yakr̥lloman /
romaka /
kālakūṭa /
paṭaccara /
vāhīka /
kalakīṭa /
malakīṭa /
kamalakīṭa /
kamalabhidā /
goṣṭhī /
kamalakīra /
bāhukīta /
naitakī /
parikhā /
śūrasena /
gomatī /
udayāna /
paladyādiḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL