Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

na dvy-aca prācya-bharatesu || PS_4,2.113 ||


_____START JKv_4,2.113:

dvy-acaḥ prātipadikāt prācya-bharata-gotrād iñantād aṇ pratyayo na bhavati /
pūrveṇa prāptaḥ pratiṣidhyate /
paiṅgīyāḥ /
pauṣṭhīyāḥ /
caidīyāḥ /
pauṣkīyāḥ /
kāśīyāḥ /
pāśīyāḥ /
dvyacaḥ iti kim ? pānnāgārāḥ /
prācyabharateṣu iti kim ? dākṣāḥ /
kāśīyāḥ iti katham udāhr̥taṃ, yāvatā kāśyādibhyaṣ ṭhañ - ñiṭhābhyāṃ bhavitavyam ? na+etad asti /
deśavācinaḥ kāśiśabdasya tatra grahaṇaṃ caidi-śabdena sāhacaryāt /
gotrāt tu vr̥ddhācchaḥ eva bhavati /
jñāpakād anyatra prācya-grahaṇena bharata-grahaṇaṃ na bhavati iti sva-śabdena bharatānām upādānaṃ kr̥tam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#393]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL