Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

bhavata hak-chasau || PS_4,2.115 ||


_____START JKv_4,2.115:

vr̥ddhāt ity eva /
bhavac-chabdād vr̥ddhāt ṭhak-chasau pratyayau bhavataḥ śaiṣikau /
chasya apavādau sakāraḥ padasañjña-arthaḥ /
bhavatastyadāditvād vr̥ddha-sañjñā /
bhāvatkaḥ /
bhavadīyaḥ /
avr̥ddhāt tu bhavataḥ śaturaṇeva bhavati /
bhāvataḥ //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL