Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
kasyadibhyas thañ-ñithau
Previous
-
Next
Click here to hide the links to concordance
kāśyādibhya
ṣ
ṭ
hañ-
ñi
ṭ
hau
||
PS
_
4
,
2
.
116
||
_____
START
JKv
_
4
,
2
.
116
:
kāśi
ity
evam
ādibhyaḥ
ṭhañ
ñiṭha
ity
etau
pratyayau
bhavataḥ
śaiṣikau
/
ikāra
uccāranārthaḥ
/
ñakāra
evobhayatra
viparyastadeśo
'
nubandhaḥ
/
strīpratyaye
viśeṣaḥ
/
kāśikī
/
kāśikā
/
baidikī
/
baidikā
/
vr̥ddhāt
ity
atra
anuvartate
/
ye
tu
avr̥ddhāḥ
paṭhyante
,
vacanaprāmāṇyāt
tebhyaḥ
pratyaya
-
vidhiḥ
/
devadatta
-
śabdaḥ
paṭhyate
,
tasya
eṅ
prācāṃ
deśe
(*
1
,
1
.
75
)
iti
vr̥ddhasañjñā
/
daivadattikaḥ
/
vāhīkagrāmasya
tu
na
asti
vr̥ddhasañjñā
/
daivadattaḥ
/
kathaṃ
bhāṣye
udāhr̥taṃ
vā
nāmadheyasya
vr̥ddhasañjñā
veditavyā
devadattīyāḥ
,
daivadattāḥ
iti
,
yāvatā
vr̥ddhasañjñā
-
apakṣe
kāśyāditvāt
ṭhaññiṭhābhyāṃ
bhavitavyam
?
tatra
+
evaṃ
varṇayanti
,
vā
nāmadheyasya
iti
vyavasthita
-
vibhāṣeyam
,
sā
che
kartavye
bhavati
,
ṭhaññiṭhayor
na
bhavati
iti
/
kāśi
/
ceti
/
sañjñā
/
saṃvāha
/
acyuta
/
mohamāna
/
śakulāda
/
hastikarṣū
/
kudāman
/
hiraṇya
/
karaṇa
/
godhāśana
/
bhauriki
/
bhauliṅgi
/
arindama
/
sarvamitra
/
devadatta
/
sādhumitra
/
dāsamitra
/
dāsagrāma
/
saudhāvatāna
/
yuvarāja
/
uparāja
/
sindhumitra
/
devarāja
/
āpadādipūrvapadāt
kālāt
/
āpatkālikī
,
āpatkālikā
/
aurdhvakālikī
,
aurdhvakālikā
/
tātkālikī
,
tātkālikā
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL