Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

kāśyādibhya hañ-ñihau || PS_4,2.116 ||


_____START JKv_4,2.116:

kāśi ity evam ādibhyaḥ ṭhañ ñiṭha ity etau pratyayau bhavataḥ śaiṣikau /
ikāra uccāranārthaḥ /
ñakāra evobhayatra viparyastadeśo 'nubandhaḥ /
strīpratyaye viśeṣaḥ /
kāśikī /
kāśikā /
baidikī /
baidikā /
vr̥ddhāt ity atra anuvartate /
ye tu avr̥ddhāḥ paṭhyante, vacanaprāmāṇyāt tebhyaḥ pratyaya-vidhiḥ /
devadatta-śabdaḥ paṭhyate, tasya eṅ prācāṃ deśe (*1,1.75) iti vr̥ddhasañjñā /
daivadattikaḥ /
vāhīkagrāmasya tu na asti vr̥ddhasañjñā /
daivadattaḥ /
kathaṃ bhāṣye udāhr̥taṃ nāmadheyasya vr̥ddhasañjñā veditavyā devadattīyāḥ, daivadattāḥ iti, yāvatā vr̥ddhasañjñā-apakṣe kāśyāditvāt ṭhaññiṭhābhyāṃ bhavitavyam ? tatra+evaṃ varṇayanti, nāmadheyasya iti vyavasthita-vibhāṣeyam, che kartavye bhavati, ṭhaññiṭhayor na bhavati iti /
kāśi /
ceti /
sañjñā /
saṃvāha /
acyuta /
mohamāna /
śakulāda /
hastikarṣū /
kudāman /
hiraṇya /
karaṇa /
godhāśana /
bhauriki /
bhauliṅgi /
arindama /
sarvamitra /
devadatta /
sādhumitra /
dāsamitra /
dāsagrāma /
saudhāvatāna /
yuvarāja /
uparāja /
sindhumitra /
devarāja /
āpadādipūrvapadāt kālāt /
āpatkālikī, āpatkālikā /
aurdhvakālikī, aurdhvakālikā /
tātkālikī, tātkālikā //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL