Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
prastha-pura-vahantac ca
Previous
-
Next
Click here to hide the links to concordance
prastha
-
pura
-
vahāntāc
ca
||
PS
_
4
,
2
.
122
||
_____
START
JKv
_
4
,
2
.
122
:
vr̥ddhāt
ity
eva
,
deśe
iti
ca
/
anta
-
śabdaḥ
pratyekam
abhisambadhyate
/
prasthapura
vaha
ity
evam
antāt
deśa
-
vācinaḥ
prātipadikād
vr̥ddhād
vuñ
pratyayo
bhavati
śaiṣikaḥ
/
chasya
apavādaḥ
/
mālāprasthakaḥ
/
nāndīpurakaḥ
/
kāntīpurakaḥ
/
pailuvahakaḥ
/
phālgunīvahakaḥ
/
purānto
ropadhastataḥ
uttarasūtraiṇaiva
siddham
aprāgartham
iha
grahaṇam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL