Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
janapada-tadavadhyos ca
Previous
-
Next
Click here to hide the links to concordance
janapada
-
tadavadhyoś
ca
||
PS
_
4
,
2
.
124
||
_____
START
JKv
_
4
,
2
.
124
:
vr̥ddhāt
ity
eva
,
deśe
iti
ca
/
tadviśeṣanaṃ
janapada
-
tadavadhī
/
vr̥ddhāj
janapada
-
vācinaḥ
tadavadhi
-
vācinaś
ca
prātipadikāt
vuñ
pratyayo
bhavati
śaisikaḥ
/
chasya
apavādaḥ
/
ābhisārakaḥ
/
ādarśakaḥ
/
janapadāvadheḥ
khalv
api
aupuṣṭakaḥ
/
śyāmāyanakaḥ
/
tadavadher
api
janapā
eva
gr̥hyate
na
grāmaḥ
/
kim
arthaṃ
tarhi
grahaṇam
?
bādhakabādhana
-
artham
/
gartottarapadāc
chaṃ
bādhitvā
vuñ
eva
janapada
-
avadher
bhavati
/
traigartakaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL