Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
avrrddhad api bahuvacana-visayat
Previous
-
Next
Click here to hide the links to concordance
avr
̥
ddhād
api
bahuvacana
-
vi
ṣ
ayāt
||
PS
_
4
,
2
.
125
||
_____
START
JKv
_
4
,
2
.
125
:
janapada
-
tadavadhyoḥ
ity
eva
/
avr̥ddhād
vr̥ddhāc
ca
janapadāt
tadavadhi
-
vācinaś
ca
bahuvanaca
-
viṣayāt
prātipadikād
vuñ
pratyayo
bhavati
śaisikaḥ
/
aṇchayor
apavādaḥ
/
avr̥ddhāj
janapadāt
tāvat
-
aṅgāḥ
/
vaṅgāḥ
/
kaliṅgāḥ
/
āṅgakaḥ
/
vāṅgakaḥ
/
kāliṅgakaḥ
/
avr̥ddhāj
janapada
-
avadheḥ
-
ajamīḍhāḥ
/
ajakrandrāḥ
/
ājamīḍhakaḥ
/
ājakrandakaḥ
/
vr̥ddhāj
janapadāt
-
dārvāḥ
/
jāmbvāḥ
/
dārvakaḥ
/
jāmbvakaḥ
/
vr̥ddhāj
janapadāvadheḥ
-
kālañjarāḥ
/
vaikuliśāḥ
/
kālañjarakaḥ
/
vaikuliśakaḥ
/
viṣaya
-
grahaṇamanayatra
bhāvārtham
/
janapada
-
ekaśeṣa
-
bahutve
mā
bhūt
/
vartanyaḥ
/
vārtanaḥ
/
apigrahaṇaṃ
kim
yāvatā
vr̥ddhāta
pūrveṇa
+
eva
siddham
?
takrakauṇḍinyanyāyena
bādhā
mā
vijñāyi
iti
samuccīyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL