Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
dhumadibhyas ca
Previous
-
Next
Click here to hide the links to concordance
dhūmādibhyaś
ca
||
PS
_
4
,
2
.
127
||
_____
START
JKv
_
4
,
2
.
127
:
dhūmādibhyo
deśavacibhyaḥ
prātipadikebhyaḥ
vuñ
pratyayo
bhavati
śaiṣikaḥ
/
aṇāder
apavādaḥ
/
dhaumakaḥ
/
khāṇḍakaḥ
/
pātheya
-
śabdaḥ
paṭhyate
,
tasya
yopadhātvād
eva
vuñi
siddhe
sāmarthyād
adeśārthaṃ
grahaṇam
/
tathā
videha
-
anartaśabdayoḥ
janapada
-
lakṣaṇe
vuñi
siddhe
'
deśārthaḥ
pāṭhaḥ
/
videhānāṃ
kṣatriyāṇāṃ
svaṃ
vaidehakam
/
ānartakam
/
samudra
-
śabdaḥ
paṭhyate
,
tasya
nāvi
manuṣye
ca
vuñ
iṣyate
/
sāmudrikā
nauḥ
/
sāmudrako
manusyaḥ
/
anyatra
na
bhavati
,
sāmudraṃ
jalam
iti
/
dhūma
/
khaṇḍa
/
śaśādana
/
ārjunāda
/
dāṇḍāyanasthalī
/
māhakasthalī
/
ghoṣasthalī
/
māṣasthalī
/
rājasthalī
/
rājagr̥ha
/
satrāsāha
/
bhakṣāsthalī
/
madrakūla
/
gartakūla
/
āñjīkūla
/
dvyāhāva
/
tryāhāva
/
saṃhīya
/
varvara
/
varcagarta
/
videha
/
ānarta
/
māṭhara
/
pātheya
/
ghoṣa
/
śiṣya
/
mitra
/
vala
/
ārājñī
/
dhartarājñī
/
avayāta
/
tīrtha
/
kūlāt
sauvīreṣu
/
samudrānnāvi
manusye
ca
/
kukṣi
/
antarīpa
/
dvīpa
/
aruṇa
/
ujjayinī
/
dakṣiṇāpatha
/
sāketa
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
396
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL