Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

dhūmādibhyaś ca || PS_4,2.127 ||


_____START JKv_4,2.127:

dhūmādibhyo deśavacibhyaḥ prātipadikebhyaḥ vuñ pratyayo bhavati śaiṣikaḥ /
aṇāder apavādaḥ /
dhaumakaḥ /
khāṇḍakaḥ /
pātheya-śabdaḥ paṭhyate, tasya yopadhātvād eva vuñi siddhe sāmarthyād adeśārthaṃ grahaṇam /
tathā videha-anartaśabdayoḥ janapada-lakṣaṇe vuñi siddhe 'deśārthaḥ pāṭhaḥ /
videhānāṃ kṣatriyāṇāṃ svaṃ vaidehakam /
ānartakam /
samudra-śabdaḥ paṭhyate, tasya nāvi manuṣye ca vuñ iṣyate /
sāmudrikā nauḥ /
sāmudrako manusyaḥ /
anyatra na bhavati, sāmudraṃ jalam iti /
dhūma /
khaṇḍa /
śaśādana /
ārjunāda /
dāṇḍāyanasthalī /
māhakasthalī /
ghoṣasthalī /
māṣasthalī /
rājasthalī /
rājagr̥ha /
satrāsāha /
bhakṣāsthalī /
madrakūla /
gartakūla /
āñjīkūla /
dvyāhāva /
tryāhāva /
saṃhīya /
varvara /
varcagarta /
videha /
ānarta /
māṭhara /
pātheya /
ghoṣa /
śiṣya /
mitra /
vala /
ārājñī /
dhartarājñī /
avayāta /
tīrtha /
kūlāt sauvīreṣu /
samudrānnāvi manusye ca /
kukṣi /
antarīpa /
dvīpa /
aruṇa /
ujjayinī /
dakṣiṇāpatha /
sāketa //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#396]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL