Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
nagarat kutsana-pravinyayoh
Previous
-
Next
Click here to hide the links to concordance
nagarāt
kutsana
-
prāvī
ṇ
yayo
ḥ
||
PS
_
4
,
2
.
128
||
_____
START
JKv
_
4
,
2
.
128
:
nagara
-
śabdāt
vuñ
pratyayo
bhavati
śaisikaḥ
kutsane
prāvīṇye
ca
gamyamāne
/
pratyayārtha
-
viśeṣaṇaṃ
ca
+
etat
,
kutsane
prāvīṇye
ca
jātādau
pratyayārtha
iti
/
kutsanaṃ
nindanam
/
prāvīṇyaṃ
naipuṇyam
/
kena
ayaṃ
muṣitaḥ
panthā
gātre
pakṣamālidhūsaraḥ
/
iha
nagare
manuṣyeṇa
sambhāvyata
etan
nāgarakeṇa
/
corā
hi
nāgarakā
bhavanti
/
kena
+
idaṃ
likhitaṃ
citraṃ
manonetravikāśi
yat
/
iha
nagare
manuṣyeṇa
sambhāvyata
etan
nāgarakeṇa
/
pravīṇā
hi
nāgarakā
bhavanti
/
kutsanaprāvīṇyayoḥ
iti
kim
?
nāgarā
brāhmaṇāḥ
/
katryādiṣu
tu
sañjñāśabdena
sāhacaryāt
sañjñānāgaraṃ
paṭhyate
,
tasmin
nāgareyakam
iti
pratyudāhāryam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL