Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

nagarāt kutsana-prāvīyayo || PS_4,2.128 ||


_____START JKv_4,2.128:

nagara-śabdāt vuñ pratyayo bhavati śaisikaḥ kutsane prāvīṇye ca gamyamāne /
pratyayārtha-viśeṣaṇaṃ ca+etat, kutsane prāvīṇye ca jātādau pratyayārtha iti /
kutsanaṃ nindanam /
prāvīṇyaṃ naipuṇyam /
kena ayaṃ muṣitaḥ panthā gātre pakṣamālidhūsaraḥ /
iha nagare manuṣyeṇa sambhāvyata etan nāgarakeṇa /
corā hi nāgarakā bhavanti /
kena+idaṃ likhitaṃ citraṃ manonetravikāśi yat /
iha nagare manuṣyeṇa sambhāvyata etan nāgarakeṇa /
pravīṇā hi nāgarakā bhavanti /
kutsanaprāvīṇyayoḥ iti kim ? nāgarā brāhmaṇāḥ /
katryādiṣu tu sañjñāśabdena sāhacaryāt sañjñānāgaraṃ paṭhyate, tasmin nāgareyakam iti pratyudāhāryam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL