Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
aranyan manusye
Previous
-
Next
Click here to hide the links to concordance
ara
ṇ
yān
manusye
||
PS
_
4
,
2
.
129
||
_____
START
JKv
_
4
,
2
.
129
:
araṇya
-
śabdād
vuñ
pratyayo
bhavati
śaisiko
manusye
'
bhidheye
/
aupasaṅkhyānikasya
ṇasya
apavādaḥ
/
āraṇyako
manusyaḥ
/
pathyādhyāyanyāyavihāramanusyahastiṣu
iti
vaktavyam
/
āraṇyakaḥ
panthāḥ
/
āraṇyako
'
dhyāyaḥ
/
āraṇyako
nyāyaḥ
/
āraṇyako
vihāraḥ
/
āraṇyako
manuṣyaḥ
/
āraṇyako
hastī
/
vā
gomayesu
/
āraṇyāḥ
,
āraṇyakā
gomayāḥ
/
etesu
iti
kim
?
āraṇyāḥ
paśavaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL