Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
vibhasa kuru-yugandharabhyam
Previous
-
Next
Click here to hide the links to concordance
vibhā
ṣ
ā
kuru
-
yugandharābhyām
||
PS
_
4
,
2
.
130
||
_____
START
JKv
_
4
,
2
.
130
:
kuru
yugandhara
ity
etābhyāṃ
vibhāṣā
vuñ
pratyayo
bhavati
śaiṣikaḥ
/
kauravakaḥ
,
kauravaḥ
/
yaugandharakaḥ
,
yaugandharaḥ
/
janapada
-
śabdāv
etau
,
tābhyām
avr̥ddhād
api
iti
nitye
vuñi
prāpte
vikalpa
ucyate
/
kuru
-
śabdaḥ
kacchādiṣv
api
paṭhyate
,
tatra
vacanād
aṇ
api
bhaviṣyati
/
saiṣā
yugandhara
-
arthā
vibhāṣa
/
manuṣyatatsthayoḥ
tu
kuru
-
śabdān
nitya
eva
vuñ
pratyayo
bhavati
,
kauravako
manusyaḥ
,
kauravakamasya
hasitam
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL