Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

kaccha-ādibhyaś ca || PS_4,2.133 ||


_____START JKv_4,2.133:

deśe ity eva /
kaccha ity evam ādibhyo deśavācibhyaḥ aṇ pratyayo bhavati śaisikaḥ /
vuñāder apavādaḥ /
kācchaḥ /
saindhavaḥ /
vārṇavaḥ /
kaccha-śabdo na bahuvacana-viṣayaḥ, tasya manusya-tatsthayor vuñarthaḥ pāṭhaḥ /
vijāpaka-śabdaḥ paṭhyate, tasya kopadhatvād eva aṇi siddhe grahanam uttarārtham /
kaccha /
sindhu /
varṇu /
gandhāra /
madhumat /
kamboja /
kaśmīra /
sālva /
kuru /
raṅku /
aṇu /
khaṇḍa /
dvīpa /
anūpa /
ajavāha /
vijāpakaḥ /
kulūna /
kacchādiḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL