Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

gaha-ādibhyaś ca || PS_4,2.138 ||


_____START JKv_4,2.138:

gaha ity evam ādibhyaḥ prātipadikebhyaḥ chaḥ pratyayo bhavati śaisikaḥ /
aṇāder apavādaḥ /
gahīyaḥ /
antaḥsthīyaḥ /
deśādhikāre 'pi saṃbhava-apekṣaṃ viśeṣaṇaṃ, na sarveṣām /
madhyamadhyamaṃ cāṇ caraṇe iti paṭhyate, tasyāyamarthaḥ /
madhya-śabdaḥ pratyayasaṃniyogena madhyamam āpadyate /
madhyamīyāḥ /
caraṇe tu pratyayarthe aṇ bhavati, mādhyamāḥ iti /
tad etad viśeṣa eva smaryate /
pr̥thivīmadhyasya madhyamabhāvaḥ /
caraṇasambandhena nivāsalakṣaṇo ' iti ca /
mukhapārśvatasor lopaś ca /
mukhatīyam /
pārśvatīyam /
kugjanasya parasya ca /
janakīyam /
parakīyam /
devasya ca+iti vaktavyam /
devakīyam /
veṇukādibhyaś chaṇ vaktavyaḥ /
ākr̥tigaṇo 'yam /
vaiṇukīyam /
vaitrakīyam /
auttarapadakīyam /
prāsthakīyam /
mādhyamakīyam /
gaha /
antaḥstha /
sama /
viṣama /
madhyamadhyamaṃ cāṇ caraṇe /
uttama /
aṅga /
vaṅga /
magadha /
pūrvapkṣa /
aparapakṣa /
adhamaśākha /
uttamaśākha /
samānaśākha /
ekagrāma /
ekavr̥kṣa /
ekapalāśa /
eṣvagra /
iṣvanī /
avasyandī /
kāmaprastha /
khāḍāyani /
kāveraṇi śaiśiri /
śauṅgi /
āsuri /
āhiṃsi /
āmitri /
vyāḍi /
vaidaji /
bhauji /
āḍhyaśvi /
ānr̥śaṃsi /
sauvi /
pāraki /
agniśarman /
devaśarman /
śrauti /
āraṭaki /
vālmīki /
kṣemavr̥ddhin /
uttara /
antara /
mukhapārśvatasorlopaḥ /
janaparayoḥ kukca /
devasya ca /
veṇukādibhyaś chaṇ /
gahādiḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL