Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
gaha-adibhyas ca
Previous
-
Next
Click here to hide the links to concordance
gaha
-
ādibhyaś
ca
||
PS
_
4
,
2
.
138
||
_____
START
JKv
_
4
,
2
.
138
:
gaha
ity
evam
ādibhyaḥ
prātipadikebhyaḥ
chaḥ
pratyayo
bhavati
śaisikaḥ
/
aṇāder
apavādaḥ
/
gahīyaḥ
/
antaḥsthīyaḥ
/
deśādhikāre
'
pi
saṃbhava
-
apekṣaṃ
viśeṣaṇaṃ
,
na
sarveṣām
/
madhyamadhyamaṃ
cāṇ
caraṇe
iti
paṭhyate
,
tasyāyamarthaḥ
/
madhya
-
śabdaḥ
pratyayasaṃniyogena
madhyamam
āpadyate
/
madhyamīyāḥ
/
caraṇe
tu
pratyayarthe
aṇ
bhavati
,
mādhyamāḥ
iti
/
tad
etad
viśeṣa
eva
smaryate
/
pr̥thivīmadhyasya
madhyamabhāvaḥ
/
caraṇasambandhena
nivāsalakṣaṇo
'
ṇ
iti
ca
/
mukhapārśvatasor
lopaś
ca
/
mukhatīyam
/
pārśvatīyam
/
kugjanasya
parasya
ca
/
janakīyam
/
parakīyam
/
devasya
ca
+
iti
vaktavyam
/
devakīyam
/
veṇukādibhyaś
chaṇ
vaktavyaḥ
/
ākr̥tigaṇo
'
yam
/
vaiṇukīyam
/
vaitrakīyam
/
auttarapadakīyam
/
prāsthakīyam
/
mādhyamakīyam
/
gaha
/
antaḥstha
/
sama
/
viṣama
/
madhyamadhyamaṃ
cāṇ
caraṇe
/
uttama
/
aṅga
/
vaṅga
/
magadha
/
pūrvapkṣa
/
aparapakṣa
/
adhamaśākha
/
uttamaśākha
/
samānaśākha
/
ekagrāma
/
ekavr̥kṣa
/
ekapalāśa
/
eṣvagra
/
iṣvanī
/
avasyandī
/
kāmaprastha
/
khāḍāyani
/
kāveraṇi
śaiśiri
/
śauṅgi
/
āsuri
/
āhiṃsi
/
āmitri
/
vyāḍi
/
vaidaji
/
bhauji
/
āḍhyaśvi
/
ānr̥śaṃsi
/
sauvi
/
pāraki
/
agniśarman
/
devaśarman
/
śrauti
/
āraṭaki
/
vālmīki
/
kṣemavr̥ddhin
/
uttara
/
antara
/
mukhapārśvatasorlopaḥ
/
janaparayoḥ
kukca
/
devasya
ca
/
veṇukādibhyaś
chaṇ
/
gahādiḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL