Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
tasminn ani ca yusmaka-asmakau
Previous
-
Next
Click here to hide the links to concordance
tasminn
a
ṇ
i
ca
yu
ṣ
māka-
asmākau
||
PS
_
4
,
3
.
2
||
_____
START
JKv
_
4
,
3
.
2
:
tasmin
iti
sākṣād
vihitaḥ
khañ
nirdiṣyate
,
na
cakāra
-
anukr̥ṣṭaḥ
chaḥ
/
tasmin
khañi
aṇi
ca
yuṣmad
-
asmador
yathāsaṅkhyaṃ
yuṣmāka
asmāka
ity
etāv
ādeśau
bhavataḥ
/
nimittayor
ādeśau
prati
yathāsaṅkhaṃ
kasmān
na
bhavati
?
yogavibhāgaḥ
kariṣyate
,
tasmin
khañi
yuṣmad
-
asmadoḥ
yuṣmāka
-
asmākau
bhavataḥ
,
tato
'
ṇi
ca
iti
/
yauṣmākīṇaḥ
/
āsmākīnaḥ
/
yauṣmākaḥ
/
āsmākaḥ
/
tasmin
aṇi
ca
iti
kim
?
yuṣmadīyaḥ
/
asmadīyaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL