Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tasminn ai ca yumāka-asmākau || PS_4,3.2 ||


_____START JKv_4,3.2:

tasmin iti sākṣād vihitaḥ khañ nirdiṣyate, na cakāra-anukr̥ṣṭaḥ chaḥ /
tasmin khañi aṇi ca yuṣmad-asmador yathāsaṅkhyaṃ yuṣmāka asmāka ity etāv ādeśau bhavataḥ /
nimittayor ādeśau prati yathāsaṅkhaṃ kasmān na bhavati ? yogavibhāgaḥ kariṣyate, tasmin khañi yuṣmad-asmadoḥ yuṣmāka-asmākau bhavataḥ, tato 'ṇi ca iti /
yauṣmākīṇaḥ /
āsmākīnaḥ /
yauṣmākaḥ /
āsmākaḥ /
tasmin aṇi ca iti kim ? yuṣmadīyaḥ /
asmadīyaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL