Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

avyayī-bhāvaś ca || PS_1,1.41 ||


_____START JKv_1,1.41:

avyayī-bhāva-samāso 'vyaya-sañjño bhavati /
kiṃ prayojanam ? luṅ-mukha-svara-upacārāḥ /
luk - upāgni, pratyagni śalabhāḥ patanti /
mukha-svaraḥ- upāgnimukhaḥ, pratyagnimukhaḥ /
mukhaṃ sva-aṅgam (*6,2.167) ity uttarapada-anta-udāttatvaṃ prāptam, na-avyaya-dik-śabda (*6,2.168) iti pratiṣidhyate /
tasmin pratiṣiddhe pūrvapada-prakr̥ti-svara eva bhavati /
[#19]

upacāraḥ - upapayaḥ-kāraḥ, upapayaḥ-kāmaḥ /
visarjanīya-sthānikasya sa-kārasya upacāraḥ iti sañjñā /
tatra avyayībhāvasya avyayatve ataḥ kr̥-kami-kaṃsa-kumbha-pātra-kuśā-karṇī-ṣv anavyayasya (*8,3.46) iti paryudāsaḥ siddho bhavati /
sarvam idaṃ kāṇḍaṃ svara-adāv api paṭhyate /
punar vacanam anityatvajñāpana-artham /
tena ayaṃ kārya-niyamaḥ siddho bhavati /
iha ca -- purā sūryasyodetor-ādheyaḥ, purā krūrasya visr̥po virapśin iti na la-u-uka-avyaya-niṣṭhā-khal-artha-tr̥nām (*2,3.69) iti ṣaṣṭhī-pratiṣedho na bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL