Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
1
avyayi-bhavas ca
Previous
-
Next
Click here to hide the links to concordance
avyayī
-
bhāvaś
ca
||
PS
_
1
,
1
.
41
||
_____
START
JKv
_
1
,
1
.
41
:
avyayī
-
bhāva
-
samāso
'
vyaya
-
sañjño
bhavati
/
kiṃ
prayojanam
?
luṅ
-
mukha
-
svara
-
upacārāḥ
/
luk
-
upāgni
,
pratyagni
śalabhāḥ
patanti
/
mukha
-
svaraḥ
-
upāgnimukhaḥ
,
pratyagnimukhaḥ
/
mukhaṃ
sva
-
aṅgam
(*
6
,
2
.
167
)
ity
uttarapada
-
anta
-
udāttatvaṃ
prāptam
,
na
-
avyaya
-
dik
-
śabda
(*
6
,
2
.
168
)
iti
pratiṣidhyate
/
tasmin
pratiṣiddhe
pūrvapada
-
prakr̥ti
-
svara
eva
bhavati
/
[#
19
]
upacāraḥ
-
upapayaḥ
-
kāraḥ
,
upapayaḥ
-
kāmaḥ
/
visarjanīya
-
sthānikasya
sa
-
kārasya
upacāraḥ
iti
sañjñā
/
tatra
avyayībhāvasya
avyayatve
ataḥ
kr̥
-
kami
-
kaṃsa
-
kumbha
-
pātra
-
kuśā
-
karṇī
-
ṣv
anavyayasya
(*
8
,
3
.
46
)
iti
paryudāsaḥ
siddho
bhavati
/
sarvam
idaṃ
kāṇḍaṃ
svara
-
adāv
api
paṭhyate
/
punar
vacanam
anityatvajñāpana
-
artham
/
tena
ayaṃ
kārya
-
niyamaḥ
siddho
bhavati
/
iha
ca
--
purā
sūryasyodetor
-
ādheyaḥ
,
purā
krūrasya
visr̥po
virapśin
iti
na
la
-
u
-
uka
-
avyaya
-
niṣṭhā
-
khal
-
artha
-
tr̥nām
(*
2
,
3
.
69
)
iti
ṣaṣṭhī
-
pratiṣedho
na
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL