Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tavaka-mamakāv ekavacane || PS_4,3.3 ||


_____START JKv_4,3.3:

ekavacana-parayor yuṣmad-asmadoḥ tavaka mamaka ity etāv ādeśau bhavataḥ yathāsaṅkhyaṃ tasmin khañi aṇi ca parataḥ /
nimittayos tu yathāsaṅkhyaṃ pūrvavad eva na bhavati /
nanu ca na lumatā aṅgasya (*1,1.63) iti pratyayalakṣaṇa-pratiṣedhād ekavacana-paratā yuṣmad-asmador na sambhavati ? vacanāt pratyayalakṣaṇam bhaviṣyati /
atha na+eva+idaṃ pratyayalakṣaṇaṃ, kiṃ tarhy anvartha-grahaṇam /
ekavacane yuṣmad-asamādī ekasya arthasya vācake tavaka-mamakāv ādeśau pratipadyete iti sūtra-arthaḥ /
tāvakīnaḥ /
māmakīnaḥ /
tāvakaḥ /
māmakaḥ /
tasminn aṇi ca ity eva, tvadīyaḥ /
madiyaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL