Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
tavaka-mamakav ekavacane
Previous
-
Next
Click here to hide the links to concordance
tavaka
-
mamakāv
ekavacane
||
PS
_
4
,
3
.
3
||
_____
START
JKv
_
4
,
3
.
3
:
ekavacana
-
parayor
yuṣmad
-
asmadoḥ
tavaka
mamaka
ity
etāv
ādeśau
bhavataḥ
yathāsaṅkhyaṃ
tasmin
khañi
aṇi
ca
parataḥ
/
nimittayos
tu
yathāsaṅkhyaṃ
pūrvavad
eva
na
bhavati
/
nanu
ca
na
lumatā
aṅgasya
(*
1
,
1
.
63
)
iti
pratyayalakṣaṇa
-
pratiṣedhād
ekavacana
-
paratā
yuṣmad
-
asmador
na
sambhavati
?
vacanāt
pratyayalakṣaṇam
bhaviṣyati
/
atha
vā
na
+
eva
+
idaṃ
pratyayalakṣaṇaṃ
,
kiṃ
tarhy
anvartha
-
grahaṇam
/
ekavacane
yuṣmad
-
asamādī
ekasya
arthasya
vācake
tavaka
-
mamakāv
ādeśau
pratipadyete
iti
sūtra
-
arthaḥ
/
tāvakīnaḥ
/
māmakīnaḥ
/
tāvakaḥ
/
māmakaḥ
/
tasminn
aṇi
ca
ity
eva
,
tvadīyaḥ
/
madiyaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL