Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

para-avara-adhama-uttama-pūrvāc ca || PS_4,3.5 ||


_____START JKv_4,3.5:

para avara adhama uttama ity evaṃ pūrvāc ca ardhāt yat pratyayo bhavati śaiṣikaḥ /
parārdhyam /
avarārdhyam /
adhamārdhyam /
uttamārdhyam /
pūrva-grahaṇaṃ kim ? para-avara-adhama-uttamebhyaḥ ity eva+ucyate, ardhāt iti vartate, tasya tatpūrvatā vijñāsyate ? para-avara-śabdāv adig-grahaṇāv api staḥ paraṃ sukham, avaram sukham iti /
tatra kr̥ta-arthatvād dik-śabdapakṣe pareṇa ṭhañyatau syātām /
asmāt pūrva-grahaṇād yat pratyayo bhavati parārdhyam, avarārdhyam iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL