Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
para-avara-adhama-uttama-purvac ca
Previous
-
Next
Click here to hide the links to concordance
para
-
avara
-
adhama
-
uttama
-
pūrvāc
ca
||
PS
_
4
,
3
.
5
||
_____
START
JKv
_
4
,
3
.
5
:
para
avara
adhama
uttama
ity
evaṃ
pūrvāc
ca
ardhāt
yat
pratyayo
bhavati
śaiṣikaḥ
/
parārdhyam
/
avarārdhyam
/
adhamārdhyam
/
uttamārdhyam
/
pūrva
-
grahaṇaṃ
kim
?
para
-
avara
-
adhama
-
uttamebhyaḥ
ity
eva
+
ucyate
,
ardhāt
iti
vartate
,
tasya
tatpūrvatā
vijñāsyate
?
para
-
avara
-
śabdāv
adig
-
grahaṇāv
api
staḥ
paraṃ
sukham
,
avaram
sukham
iti
/
tatra
kr̥ta
-
arthatvād
dik
-
śabdapakṣe
pareṇa
ṭhañyatau
syātām
/
asmāt
pūrva
-
grahaṇād
yat
pratyayo
bhavati
parārdhyam
,
avarārdhyam
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL