Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
sarvatra an ca talopas ca
Previous
-
Next
Click here to hide the links to concordance
sarvatra
a
ṇ
ca
talopaś
ca
||
PS
_
4
,
3
.
22
||
_____
START
JKv
_
4
,
3
.
22
:
hemanta
-
śabdād
aṇ
pratyayo
bhavati
,
tatsaṃniyogena
ca
asya
takāra
-
lopaḥ
/
haimanaṃ
vāsaḥ
/
heimanam
upalepanam
/
sarvatra
-
grahaṇaṃ
chando
'
dhikāranivr̥tty
-
artham
/
chandasi
bhāṣāyāṃ
ca
sarvatra
+
etad
bhavati
/
nanu
ca
chandasi
iti
na
anuvartiṣyate
?
saivān
anuvr̥ttiḥ
śabdena
akhyāyate
pratyatnādhikyena
pūrvasūtre
'
pi
sambandha
-
artham
/
[#
404
]
haimantikam
iti
bhāṣāyām
api
ṭhañaṃ
smaranti
/
atha
aṇ
ca
iti
cakāraḥ
kim
arthaḥ
?
aṇ
,
yathāprāptaṃ
ca
r̥tvaṇ
iti
/
kaḥ
punar
anayor
viśeṣaḥ
?
r̥tvaṇi
hi
takāralopo
na
asti
haimanti
paṅktī
paṅktiḥ
iti
/
tad
evaṃ
trīṇi
rūpāṇi
bhavanti
,
haimantikam
,
haimantam
,
haimanam
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL