Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

sarvatra a ca talopaś ca || PS_4,3.22 ||


_____START JKv_4,3.22:

hemanta-śabdād aṇ pratyayo bhavati, tatsaṃniyogena ca asya takāra-lopaḥ /
haimanaṃ vāsaḥ /
heimanam upalepanam /
sarvatra-grahaṇaṃ chando 'dhikāranivr̥tty-artham /
chandasi bhāṣāyāṃ ca sarvatra+etad bhavati /
nanu ca chandasi iti na anuvartiṣyate ? saivān anuvr̥ttiḥ śabdena akhyāyate pratyatnādhikyena pūrvasūtre 'pi sambandha-artham /

[#404]

haimantikam iti bhāṣāyām api ṭhañaṃ smaranti /
atha aṇ ca iti cakāraḥ kim arthaḥ ? aṇ, yathāprāptaṃ ca r̥tvaṇ iti /
kaḥ punar anayor viśeṣaḥ ? r̥tvaṇi hi takāralopo na asti haimanti paṅktī paṅktiḥ iti /
tad evaṃ trīṇi rūpāṇi bhavanti, haimantikam, haimantam, haimanam iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL