Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
sayam-ciram-prahne-prage 'vyayebhyas tyu-tyulau tut ca
Previous
-
Next
Click here to hide the links to concordance
sāya
ṃ
-
cira
ṃ
-
prāh
ṇ
e-
prage
'
vyayebhya
ṣ
ṭ
yu-
ṭ
yulau
tu
ṭ
ca
||
PS
_
4
,
3
.
23
||
_____
START
JKv
_
4
,
3
.
23
:
kālāt
ity
eva
/
sāyaṃ
ciraṃ
prāhṇe
prage
ity
etebhyaḥ
avyayebhyaś
ca
kālavācibhyaḥ
ṭyu
-
ṭyulau
pratyayau
bhavataḥ
,
tayoś
ca
adiṣṭayoḥ
tuḍāgamo
bhavati
/
sāyantanam
/
cirantanam
/
prāhṇetanam
/
pragetanam
/
avyayebhyaḥ
-
doṣātanam
/
divātanam
/
sāyam
iti
makārāntaṃ
padam
avyayam
,
tato
'
vyayād
eva
siddhaḥ
pratyayaḥ
/
yastu
syaterantakarmaṇo
ghañi
sāya
-
śabdas
tasya
+
idaṃ
makārāntatvaṃ
pratyaya
-
sanniyogena
nipātyate
/
divasāvasānaṃ
sāyaḥ
/
cira
-
śabdasya
api
makārāntatvaṃ
nipātyate
/
prāhṇe
,
prage
ity
ekārāntatvam
/
ciraparutparāribhyastno
vaktavyaḥ
/
ciratnam
/
parutnam
/
parāritnam
/
pragasya
chandasi
galopaś
ca
/
pratnam
/
agrapaścāḍḍimac
/
agrimam
/
paścimam
/
antāc
ca
+
iti
vaktavyam
/
antimam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL