Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

sāya-cira-prāhe-prage 'vyayebhya yu-yulau tu ca || PS_4,3.23 ||


_____START JKv_4,3.23:

kālāt ity eva /
sāyaṃ ciraṃ prāhṇe prage ity etebhyaḥ avyayebhyaś ca kālavācibhyaḥ ṭyu-ṭyulau pratyayau bhavataḥ, tayoś ca adiṣṭayoḥ tuḍāgamo bhavati /
sāyantanam /
cirantanam /
prāhṇetanam /
pragetanam /
avyayebhyaḥ - doṣātanam /
divātanam /
sāyam iti makārāntaṃ padam avyayam, tato 'vyayād eva siddhaḥ pratyayaḥ /
yastu syaterantakarmaṇo ghañi sāya-śabdas tasya+idaṃ makārāntatvaṃ pratyaya-sanniyogena nipātyate /
divasāvasānaṃ sāyaḥ /
cira-śabdasya api makārāntatvaṃ nipātyate /
prāhṇe, prage ity ekārāntatvam /
ciraparutparāribhyastno vaktavyaḥ /
ciratnam /
parutnam /
parāritnam /
pragasya chandasi galopaś ca /
pratnam /
agrapaścāḍḍimac /
agrimam /
paścimam /
antāc ca+iti vaktavyam /
antimam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL