Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vibhāā pūrvāha-aparāhābhyām || PS_4,3.24 ||


_____START JKv_4,3.24:

pūrvāhṇa-aparāhṇā-śabdābhyāṃ vibhāṣā ṭyu-ṭyulau pratyayau bhavataḥ, tuṭ ca tayor āgamaḥ /
kālāṭ ṭhañ (*4,3.11) iti ṭhañi prāpte vacanaṃ, pakṣe so 'pi bhavati /
pūrvāhṇetanam /
aparāhṇetanam /
paurvāhṇikam /
āparāhṇikam /
ghakālataneṣu kālanāmnaḥ (*6,3.17) iti saptamyā aluk /
yadā tu na saptamī samartha-vibhaktiḥ pūrvāhṇaḥ soḍhaḥ asya iti tadā pūrvāhṇatanaḥ iti bhavitavyam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#405]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL