Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
sravistha-phalguny-anuradha-svati-tisya-punarvasu-hasta-visakha-asadha-bahulal luk
Previous
-
Next
Click here to hide the links to concordance
śravi
ṣṭ
hā-
phalguny
-
anurādhā
-
svāti
-
ti
ṣ
ya-
punarvasu
-
hasta
-
viśākhā
-
a
ṣ
ā
ḍ
hā-
bahulāl
luk
||
PS
_
4
,
3
.
34
||
_____
START
JKv
_
4
,
3
.
34
:
śraviṣṭhā
-
ādibhyaḥ
śabdebhyaḥ
nakṣatrebhyaḥ
āgatasya
jātārthe
lug
bhavati
/
tasmin
strīpratyayasya
api
luk
taddhitaluki
(*
1
,
2
.
49
)
iti
bhavati
/
śraviṣṭhāsu
jātaḥ
śraviṣṭhaḥ
/
phalgunaḥ
/
anurādhaḥ
/
svātiḥ
/
tiṣyaḥ
/
punarvasuḥ
/
hastaḥ
/
viśākhaḥ
/
aṣāḍhaḥ
/
bahulaḥ
/
lukprakaraṇe
citrārevatīrohiṇībhyaḥ
striyām
upasaṅkhyānam
/
citrāyāṃ
jātā
citrā
/
revatī
/
rohiṇī
/
strīpartyayasya
luki
kr̥te
gaurāditvāt
ṅīṣ
/
phalgunyaṣāḍhābhyāṃ
ṭānau
vaktavyau
/
phalgunī
/
aṣāḍhā
/
śraviṣṭhāṣāḍhābhyāṃ
chaṇapi
vaktavyaḥ
/
śrāviṣṭhīyaḥ
/
āṣāḍhīyaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
407
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL