Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
krrta-labdha-krita-kusalah
Previous
-
Next
Click here to hide the links to concordance
kr
̥
ta-
labdha
-
krīta
-
kuśalā
ḥ
||
PS
_
4
,
3
.
38
||
_____
START
JKv
_
4
,
3
.
38
:
tatra
ity
eva
/
saptamī
-
samārthāt
kr̥tādiṣv
artheṣu
yathāvihitaṃ
pratyayaḥ
bhavati
/
srudhne
kr̥to
vā
labdho
vā
krīto
vā
kuśalo
vā
sraughanaḥ
/
māthuraḥ
/
rāṣṭriyaḥ
/
nanu
ca
yad
yatra
kr̥taṃ
jātam
api
tatra
bhavati
,
yac
ca
yatra
krītaṃ
labdham
api
tatra
+
eva
bhavati
kimarthaṃ
bhedena
+
upādānaṃ
kriyate
,
śabda
-
arthasya
abhinnatvāt
?
vastumātreṇa
krītaṃ
labdhaṃ
bhavati
,
śabda
-
arthas
tu
bhidyate
eva
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL