Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

kr̥ta-labdha-krīta-kuśalā || PS_4,3.38 ||


_____START JKv_4,3.38:

tatra ity eva /
saptamī-samārthāt kr̥tādiṣv artheṣu yathāvihitaṃ pratyayaḥ bhavati /
srudhne kr̥to labdho krīto kuśalo sraughanaḥ /
māthuraḥ /
rāṣṭriyaḥ /
nanu ca yad yatra kr̥taṃ jātam api tatra bhavati, yac ca yatra krītaṃ labdham api tatra+eva bhavati kimarthaṃ bhedena+upādānaṃ kriyate, śabda-arthasya abhinnatvāt ? vastumātreṇa krītaṃ labdhaṃ bhavati, śabda-arthas tu bhidyate eva //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL