Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
prayabhavah
Previous
-
Next
Click here to hide the links to concordance
prāyabhava
ḥ
||
PS
_
4
,
3
.
39
||
_____
START
JKv
_
4
,
3
.
39
:
tatra
ity
eva
/
saptamī
-
samarthāt
ṅy
-
āp
-
prātipadikāt
prāyabhavaḥ
ity
etasmin
viṣaye
yathā
-
vihitaṃ
pratyayo
bhavati
/
prāya
-
śabdaḥ
sākalyasya
kiṃcinnayūnatām
āha
/
srughne
prāyeṇa
bahulyena
bhavati
sraughanaḥ
/
māthuraḥ
/
rāṣṭriyaḥ
/
prāyabhava
-
grahaṇam
anarthakaṃ
tatra
bhavena
kr̥tatvāt
/
anityabhavaḥ
prāyabhavaḥ
iti
ced
,
mukta
-
saṃśayena
tulyam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
408
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL