Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tatra bhava || PS_4,3.53 ||


_____START JKv_4,3.53:

kālāt iti nivr̥ttam /
tatra iti saptamī-samarthāt ṅy-āp-prātipadikāt bhavaḥ ity etasminn arthe yathāvihitaṃ pratyayo bhavati /
sattā bhavatyartho gr̥hyate, na janma, tatra jātaḥ (*4,3.25) iti gatārthatvāt /
srughne bhavaḥ sraughnaḥ /
māthuraḥ /
rāṣṭriyaḥ /
punas tatra-grahaṇaṃ tad asya iti nivr̥tty-artham //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL