Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

anta-pūrvapadā hañ || PS_4,3.60 ||


_____START JKv_4,3.60:

avyayībhāvāt ity eva /
anytaḥ-śabdo vibhakty-arthe samasyate /
atapūrvapadāt avyayībhāvāṭ ṭhañ pratyayo bhavati tatra bhavaḥ ity etasmin viṣaye /
aṇo 'pavādaḥ /
āntarveśmikam /
āntargehikam /

[#412]

samānaśabdād ṭhañ vaktavyaḥ /
samāne bhavaṃ sāmānikam /
tadādeś ca /
sāmānagrāmikam /
sāmānadeśikam /
adhyātmādibhyaś ca /
ādhyātmikam /
ādhidaivikam /
ādhibhautikam /
adhyātmādir ākr̥tigaṇaḥ /
ūrdhvandamāc ca ṭhañ vaktavyaḥ /
aurdhvandamikaḥ /
ūrdhva-śabdena samānārtha ūrdhvandama-śabdaḥ /
ūrdhvadehāc ca /
aurdhvadehitkam /
lokottarapadāc ca /
aihalaukikam /
pāralaukikam /
mukhapārśva-śabdābhyāṃ tasantābhyāmīyaḥ pratyayo vaktavyaḥ /
mukhatīyam /
pārśvatīyam /
janaparayoḥ kuk ca /
janakīyam /
parakīyam /
madhyaśabdādīyaḥ /
madhyīyaḥ maṇmīyau ca pratyayau vaktavyau /
mādhyamam /
ṃdhyamīyam /
madhyo madhyaṃ dinaṇ ca asmāt /
madhye bhavaṃ mādhyandinam /
sthamno lug vaktavyaḥ /
aśvatthāmā /
ajināntāc ca /
vr̥kājinaḥ /
siṃhājihaḥ /

[#413]

samānasya tadādeś ca adhyātmādiṣu ca+iṣyate /
ūrdhvandamācca dehācca lokottarapadasya ca //
mukhapārśvatasorīyaḥ kugjanasya parasya ca /
īyaḥ kāryo 'tha madhyasya maṇmīyau pratyayau tathā //
madhyo madhyaṃ dinaṇ ca asmāt sthāmno lugajināt tathā //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL