Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
antah-purvapadat thañ
Previous
-
Next
Click here to hide the links to concordance
anta
ḥ
-
pūrvapadā
ṭ
ṭ
hañ
||
PS
_
4
,
3
.
60
||
_____
START
JKv
_
4
,
3
.
60
:
avyayībhāvāt
ity
eva
/
anytaḥ
-
śabdo
vibhakty
-
arthe
samasyate
/
atapūrvapadāt
avyayībhāvāṭ
ṭhañ
pratyayo
bhavati
tatra
bhavaḥ
ity
etasmin
viṣaye
/
aṇo
'
pavādaḥ
/
āntarveśmikam
/
āntargehikam
/
[#
412
]
samānaśabdād
ṭhañ
vaktavyaḥ
/
samāne
bhavaṃ
sāmānikam
/
tadādeś
ca
/
sāmānagrāmikam
/
sāmānadeśikam
/
adhyātmādibhyaś
ca
/
ādhyātmikam
/
ādhidaivikam
/
ādhibhautikam
/
adhyātmādir
ākr̥tigaṇaḥ
/
ūrdhvandamāc
ca
ṭhañ
vaktavyaḥ
/
aurdhvandamikaḥ
/
ūrdhva
-
śabdena
samānārtha
ūrdhvandama
-
śabdaḥ
/
ūrdhvadehāc
ca
/
aurdhvadehitkam
/
lokottarapadāc
ca
/
aihalaukikam
/
pāralaukikam
/
mukhapārśva
-
śabdābhyāṃ
tasantābhyāmīyaḥ
pratyayo
vaktavyaḥ
/
mukhatīyam
/
pārśvatīyam
/
janaparayoḥ
kuk
ca
/
janakīyam
/
parakīyam
/
madhyaśabdādīyaḥ
/
madhyīyaḥ
maṇmīyau
ca
pratyayau
vaktavyau
/
mādhyamam
/
ṃdhyamīyam
/
madhyo
madhyaṃ
dinaṇ
ca
asmāt
/
madhye
bhavaṃ
mādhyandinam
/
sthamno
lug
vaktavyaḥ
/
aśvatthāmā
/
ajināntāc
ca
/
vr̥kājinaḥ
/
siṃhājihaḥ
/
[#
413
]
samānasya
tadādeś
ca
adhyātmādiṣu
ca
+
iṣyate
/
ūrdhvandamācca
dehācca
lokottarapadasya
ca
//
mukhapārśvatasorīyaḥ
kugjanasya
parasya
ca
/
īyaḥ
kāryo
'
tha
madhyasya
maṇmīyau
pratyayau
tathā
//
madhyo
madhyaṃ
dinaṇ
ca
asmāt
sthāmno
lugajināt
tathā
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL