Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
tasya vyakhyana iti ca vyakhyatavyanamnah
Previous
-
Next
Click here to hide the links to concordance
tasya
vyākhyāna
iti
ca
vyākhyātavyanāmna
ḥ
||
PS
_
4
,
3
.
66
||
_____
START
JKv
_
4
,
3
.
66
:
vyākhyāyate
'
nena
iti
vyākhyānaṃ
,
vyākhyātavyasya
nāma
vyākhyātavyanāma
/
tasya
iti
ṣaṣṭhīsamarthāt
vyākhayātavyanāmnaḥ
prātipadikād
vyākhyāne
'
bhidheye
yathāvihitaṃ
pratyayo
bhavati
tatra
bhave
ca
/
vākyārthasamīpe
cakāraḥ
śrūyamāṇaḥ
pūrvavākhya
-
artham
eva
samuccinoti
tatra
bhava
(*
4
,
3
.
53
)
iti
/
[#
414
]
supāṃ
vyākhyānaḥ
saupo
granthaḥ
/
taiṅaḥ
/
kārttaḥ
/
supsu
bhavaṃ
saupam
/
taiṅam
/
kārtam
/
vyākhyātavyanāmnaḥ
iti
kim
?
pātaliputrasya
vyākhyānī
sukośalā
,
pāṭaliputraḥ
sukośalayā
vyākhyāyate
,
evaṃ
saṃniveśaṃ
pāṭaliputram
iti
,
na
tu
pāṭaliputro
vyākhyātavyanāma
/
bhavavyākhyānayor
yugapadadhikāro
'
pavādavidhānārthaḥ
/
kr̥ta
-
nirdeśau
hi
tau
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL