Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tasya vyākhyāna iti ca vyākhyātavyanāmna || PS_4,3.66 ||


_____START JKv_4,3.66:

vyākhyāyate 'nena iti vyākhyānaṃ, vyākhyātavyasya nāma vyākhyātavyanāma /
tasya iti ṣaṣṭhīsamarthāt vyākhayātavyanāmnaḥ prātipadikād vyākhyāne 'bhidheye yathāvihitaṃ pratyayo bhavati tatra bhave ca /
vākyārthasamīpe cakāraḥ śrūyamāṇaḥ pūrvavākhya-artham eva samuccinoti tatra bhava (*4,3.53) iti /

[#414]

supāṃ vyākhyānaḥ saupo granthaḥ /
taiṅaḥ /
kārttaḥ /
supsu bhavaṃ saupam /
taiṅam /
kārtam /
vyākhyātavyanāmnaḥ iti kim ? pātaliputrasya vyākhyānī sukośalā, pāṭaliputraḥ sukośalayā vyākhyāyate, evaṃ saṃniveśaṃ pāṭaliputram iti, na tu pāṭaliputro vyākhyātavyanāma /
bhavavyākhyānayor yugapadadhikāro 'pavādavidhānārthaḥ /
kr̥ta-nirdeśau hi tau //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL