Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
kratu-yajñebhyas ca
Previous
-
Next
Click here to hide the links to concordance
kratu
-
yajñebhyaś
ca
||
PS
_
4
,
3
.
68
||
_____
START
JKv
_
4
,
3
.
68
:
kratubhyo
yajñebhyaś
ca
vyākhyātavyanamabhyaḥ
prātipadikebhyaḥ
bhavavyākhyānayor
arthayoḥ
ṭhañ
pratyayo
bhavati
/
aṇo
'
pavādaḥ
/
kratubhyas
tāvat
-
agniṣṭomasya
vyākhyānaḥ
,
tatra
bhavaḥ
āgniṣṭomikaḥ
/
vājapeyikaḥ
/
rājasūyikaḥ
/
yajñebhyaḥ
-
pākayajñikaḥ
/
nāvayajñikaḥ
/
anantodāttārtha
ārambhaḥ
/
kratubhyaḥ
ity
eva
siddhe
yajña
-
grahaṇam
asomayāgebhyo
'
pi
yathā
syāt
/
pāñcaudanikaḥ
/
dāśaudanikaḥ
/
bahuvacanaṃ
svarūpavidhinirāsārtham
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL