Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
adhyayesv eva rseh
Previous
-
Next
Click here to hide the links to concordance
adhyāye
ṣ
v
eva
r
ṣ
e
ḥ
||
PS
_
4
,
3
.
69
||
_____
START
JKv
_
4
,
3
.
69
:
r̥ṣi
-
śabdāḥ
pravarnāmadheyāni
,
tebhyaḥ
r̥ṣi
-
śabdebhyo
bhavavyākhyānayoḥ
arthayoḥ
ṭhañ
pratayo
bhavati
aṇo
'
pavādaḥ
adhyāyeṣveva
pratyayārthe
viśeṣaṇeṣu
/
vyākhyātavyanāmnaḥ
ityanuvartate
,
tatsāhacaryād
r̥ṣiśabdair
grantha
ucyate
/
vasiṣṭhasya
vyākhyānaḥ
tatra
bhavo
vā
vāsiṣṭhiko
'
dhyāyaḥ
/
vaiśvāmitrikaḥ
/
adhyāyeṣu
iti
kim
?
vāsiṣṭhī
r̥k
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL