Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

abhinikrāmati dvāram || PS_4,3.86 ||


_____START JKv_4,3.86:

tad ity eva /
tad iti dvitīyā-samarthād abhiniṣkrāmati ity etasminn arthe yathāvihitaṃ pratyayo bhavati yat abhiniṣkrāmati dvāraṃ ced tad bhavati /
ābhimukhyena niṣkrāmati abhiniṣkrāmati /
srughnam abhiniṣkrāmati kānyakubjadvāraṃ sraughnam /
māthuram /
rāṣṭriyam /
dvāram abhiniṣkramaṇakriyāyāṃ karaṇaṃ prasiddhaṃ, tad iha svātantryeṇa vivakṣyate, yathā sādhvasiśchinatti iti /
dvāram iti kim ? srughnam abhiniṣkrāmati puruṣaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL