Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
abhiniskramati dvaram
Previous
-
Next
Click here to hide the links to concordance
abhini
ṣ
krāmati
dvāram
||
PS
_
4
,
3
.
86
||
_____
START
JKv
_
4
,
3
.
86
:
tad
ity
eva
/
tad
iti
dvitīyā
-
samarthād
abhiniṣkrāmati
ity
etasminn
arthe
yathāvihitaṃ
pratyayo
bhavati
yat
abhiniṣkrāmati
dvāraṃ
ced
tad
bhavati
/
ābhimukhyena
niṣkrāmati
abhiniṣkrāmati
/
srughnam
abhiniṣkrāmati
kānyakubjadvāraṃ
sraughnam
/
māthuram
/
rāṣṭriyam
/
dvāram
abhiniṣkramaṇakriyāyāṃ
karaṇaṃ
prasiddhaṃ
,
tad
iha
svātantryeṇa
vivakṣyate
,
yathā
sādhvasiśchinatti
iti
/
dvāram
iti
kim
?
srughnam
abhiniṣkrāmati
puruṣaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL