Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
sisukranda-yamasabha-dvandva-indrajanana-adibhyas chah
Previous
-
Next
Click here to hide the links to concordance
śiśukranda
-
yamasabha
-
dvandva
-
indrajanana
-
ādibhyaś
cha
ḥ
||
PS
_
4
,
3
.
88
||
_____
START
JKv
_
4
,
3
.
88
:
tad
ity
eva
,
adhikr̥tya
kr̥te
granthe
iti
ca
/
śiśukranda
-
ādibhyo
dvitiyā
-
samarthebhyaḥ
chaḥ
pratyayo
bhavati
adhikr̥tya
kr̥te
granthe
/
aṇo
'
pavādaḥ
/
śiśūnāṃ
krandanaṃ
śiśukrandaḥ
,
tam
adhikr̥tya
kr̥to
granthaḥ
śiśukrandīyaḥ
/
yamasya
sabhā
yamasabham
,
yamasabhīyaḥ
/
dvandvāt
-
indrajananīyam
/
pradyumnāgamanīyam
/
indrajananādirākr̥tigaṇaḥ
prayogato
'
nusartavyaḥ
,
prātipadikeṣu
na
paṭhyate
/
dvandve
devāsurādibhyaḥ
pratiṣedhaḥ
/
daivāsuram
/
rākṣo
'
suram
/
gauṇamukhyam
/
indrajanāder
ākr̥tigaṇatvāt
śiśukrandādayo
'
pi
tatra
+
eva
draṣṭavyāḥ
/
prapañca
-
artham
eṣāṃ
grahaṇam
/
evaṃ
sati
devāsurādi
-
pratiṣedho
'
pi
na
vaktavyaḥ
,
tataś
cha
-
pratyayasya
adarśanāt
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
419
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL