Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

śiśukranda-yamasabha-dvandva-indrajanana-ādibhyaś cha || PS_4,3.88 ||


_____START JKv_4,3.88:

tad ity eva, adhikr̥tya kr̥te granthe iti ca /
śiśukranda-ādibhyo dvitiyā-samarthebhyaḥ chaḥ pratyayo bhavati adhikr̥tya kr̥te granthe /
aṇo 'pavādaḥ /
śiśūnāṃ krandanaṃ śiśukrandaḥ, tam adhikr̥tya kr̥to granthaḥ śiśukrandīyaḥ /
yamasya sabhā yamasabham, yamasabhīyaḥ /
dvandvāt - indrajananīyam /
pradyumnāgamanīyam /
indrajananādirākr̥tigaṇaḥ prayogato 'nusartavyaḥ, prātipadikeṣu na paṭhyate /
dvandve devāsurādibhyaḥ pratiṣedhaḥ /
daivāsuram /
rākṣo 'suram /
gauṇamukhyam /
indrajanāder ākr̥tigaṇatvāt śiśukrandādayo 'pi tatra+eva draṣṭavyāḥ /
prapañca-artham eṣāṃ grahaṇam /
evaṃ sati devāsurādi-pratiṣedho 'pi na vaktavyaḥ, tataś cha-pratyayasya adarśanāt //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#419]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL