Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

abhijanaś ca || PS_4,3.90 ||


_____START JKv_4,3.90:

so 'sya ity eva /
sa iti prathamā-samarthād asya+iti ṣaṣṭhy-arthe yathāvihitaṃ pratyayo bhavati, yat prathamā-samartham abhijanaś cet sa bhavati /
abhijanaḥ pūrvabāndhavaḥ /
tatsambandhād deśo 'pi abhijanaḥ iti ucyate, yasmin pūrvabāndha-vairuṣitam /
tasmād iha deśavācinaḥ pratyayaḥ, na bandhubhyo, nivāsapratyāsatteḥ /
srughno 'bhijano 'sya sraughnaḥ /
māthuraḥ /
rāṣṭiyaḥ /
nivāsābhijanayoḥ ko viśeṣaḥ ? yatra saṃpratyuṣyate sa nivāsaḥ, yatra pūrvairuṣitaṃ so 'bhijanaḥ /
yogavibhāga uttarārthaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL