Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
abhijanas ca
Previous
-
Next
Click here to hide the links to concordance
abhijanaś
ca
||
PS
_
4
,
3
.
90
||
_____
START
JKv
_
4
,
3
.
90
:
so
'
sya
ity
eva
/
sa
iti
prathamā
-
samarthād
asya
+
iti
ṣaṣṭhy
-
arthe
yathāvihitaṃ
pratyayo
bhavati
,
yat
prathamā
-
samartham
abhijanaś
cet
sa
bhavati
/
abhijanaḥ
pūrvabāndhavaḥ
/
tatsambandhād
deśo
'
pi
abhijanaḥ
iti
ucyate
,
yasmin
pūrvabāndha
-
vairuṣitam
/
tasmād
iha
deśavācinaḥ
pratyayaḥ
,
na
bandhubhyo
,
nivāsapratyāsatteḥ
/
srughno
'
bhijano
'
sya
sraughnaḥ
/
māthuraḥ
/
rāṣṭiyaḥ
/
nivāsābhijanayoḥ
ko
viśeṣaḥ
?
yatra
saṃpratyuṣyate
sa
nivāsaḥ
,
yatra
pūrvairuṣitaṃ
so
'
bhijanaḥ
/
yogavibhāga
uttarārthaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL