Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
ayudhajivibhyas chah parvate
Previous
-
Next
Click here to hide the links to concordance
āyudhajīvibhyaś
cha
ḥ
parvate
||
PS
_
4
,
3
.
91
||
_____
START
JKv
_
4
,
3
.
91
:
so
'
sya
abhijanaḥ
iti
vartate
/
āyudhajīvibhyaḥ
iti
tādarthye
caturthī
,
parvate
iti
prakr̥ti
-
viśeṣaṇam
/
parvatavācinaḥ
prathamā
-
samarthād
abhijanād
asya
+
iti
ṣaṣṭhyarthe
chanḥ
pratyayo
bhavati
/
āyudhajīvibhyaḥ
āyudhajīvyartham
āyudhajīvino
'
bhidhātuṃ
pratyayo
bhavati
ity
arthaḥ
/
hr̥dgolaḥ
parvato
'
bhijanaḥ
eṣām
āyudhajīvināṃ
hr̥dgolīyāḥ
/
andhakavartīyāḥ
/
rohitagirīyāḥ
/
āyudhajīvibhyaḥ
iti
kim
?
r̥kṣodaḥ
parvato
'
bhijanaḥ
eśāṃ
brahmaṇānām
ārkṣodā
brāhmaṇāḥ
/
parvate
iti
kim
?
sāṃkāśyakā
āyudhajīvinaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL