Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

āyudhajīvibhyaś cha parvate || PS_4,3.91 ||


_____START JKv_4,3.91:

so 'sya abhijanaḥ iti vartate /
āyudhajīvibhyaḥ iti tādarthye caturthī, parvate iti prakr̥ti-viśeṣaṇam /
parvatavācinaḥ prathamā-samarthād abhijanād asya+iti ṣaṣṭhyarthe chanḥ pratyayo bhavati /
āyudhajīvibhyaḥ āyudhajīvyartham āyudhajīvino 'bhidhātuṃ pratyayo bhavati ity arthaḥ /
hr̥dgolaḥ parvato 'bhijanaḥ eṣām āyudhajīvināṃ hr̥dgolīyāḥ /
andhakavartīyāḥ /
rohitagirīyāḥ /
āyudhajīvibhyaḥ iti kim ? r̥kṣodaḥ parvato 'bhijanaḥ eśāṃ brahmaṇānām ārkṣodā brāhmaṇāḥ /
parvate iti kim ? sāṃkāśyakā āyudhajīvinaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL