Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

sindhu-takaśilā-ādibhyo '-añau || PS_4,3.93 ||


_____START JKv_4,3.93:

ādi-śabdaḥ pratyekam abhisambadhyate /
sindhv-ādibhyaḥ prātipadikebhyaḥ takṣaśilādibhyaś ca yathāsaṅkhyam aṇ-añau pratyayau bhavataḥ so 'sya abhijanaḥ ity etasmin viṣaye /
saindhavaḥ /
vārṇavaḥ /

[#420]

sindhu /
varṇu /
gandhāra /
madhumat /
kamboja /
kaśmīra /
sālva /
kiṣkindhā /
gadikā /
urasa /
darat /
ye tu kacchādiṣu paṭhyante sindhu-varṇu-prabhr̥tayaḥ, tebhyas tata eva aṇi siddhe manuṣyavuño bādhanārthaṃ vacanam /
takṣaśilādibhyaḥ khalv api - tākṣaśilaḥ /
vātsoddharaṇaḥ /
takṣaśilā /
vatsoddharaṇa /
kaumedura /
kaṇḍavāraṇa /
grāmaṇī /
sarālaka /
kaṃsa /
kinnara /
saṃkucita /
siṃhakoṣṭha /
karṇakoṣṭha /
barbara /
avasāna //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL