Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

bhakti || PS_4,3.95 ||

_____START JKv_4,3.95:

samartha-vibhaktiḥ pratyayārthaś ca anuvartate /
abhijana iti nivr̥ttam /
sa iti prathamā-samarthāt asya iti ṣaṣṭhy-arthe yathāvihitaṃ pratyayo bhavati, yat prathamā-samarthaṃ bhaktiś ced tad bhavati /
bhajyate sevyate iti bhaktiḥ /
srughno bhaktir asya sraughnaḥ /
māthuraḥ /
rāṣṭriyaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL