Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vāsudeva-arjunābhyā vun || PS_4,3.98 ||


_____START JKv_4,3.98:

vāsudeva-arjuna-śabdābhyāṃ vun pratyayo bhavati so 'sya bhaktiḥ ity etasmin viṣaye /
chāṇor apavādaḥ /
vāsudevo bhaktir asya vāsudevakaḥ /
arjunakaḥ /
nanu ca vāsudeva-śabdād gotra-kṣatriya-ākhyebhyaḥ iti vuñ asty eva, na ca atra vun-vuñor viśeṣo vidyate, kimarthaṃ vāsudeva-grahaṇam ? sañjñaiṣā devatā-viśeṣasya na kṣatriyākhyā /
alpa-actara (*2,2.34), ajādy-adantam (*2,2.33) iti ca arjuna-śabdasya pūrva-nipātam akurvan jñāpayati abhyarhitaṃ pūrvam nipatati iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL