Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
janapadinam janapadavat sarvam janapadena samanasabdanam bahuvacane
Previous
-
Next
Click here to hide the links to concordance
janapadinā
ṃ
janapadavat
sarva
ṃ
janapadena
samānaśabdānā
ṃ
bahuvacane
||
PS
_
4
,
3
.
100
||
_____
START
JKv
_
4
,
3
.
100
:
janapadino
ye
bahuvacane
janapadena
samānaśabdās
teṣāṃ
janapadavat
sarvaṃ
bhavati
,
pratyayaḥ
prakr̥tiś
ca
so
'
sya
bhaktiḥ
ity
etasmin
viṣaye
/
janapadatadavadhyoś
ca
ity
atra
prakaraṇe
ye
pratyayā
vihitāḥ
,
te
janapadibhyo
'
sminn
arthe
'
tidiśyante
/
janapadino
janapadasvāminaḥ
kṣatriyāḥ
/
aṅgā
janapado
bhaktir
asya
āṅgakaḥ
/
vāṅgakaḥ
/
sauhmakaḥ
/
pauṇḍrakaḥ
/
tadvat
aṅgāḥ
kṣatriyā
bhaktir
asya
āṅgakaḥ
/
vāṅgakaḥ
/
sauhmakaḥ
/
pauṇḍrakaḥ
/
janapadinām
iti
kim
?
pañcālāḥ
brāhmaṇā
bhaktir
asya
pājcālaḥ
/
sarva
-
grahaṇaṃ
prakr̥ty
-
atideśa
-
arthaṃ
,
sa
ca
dvyekayoḥ
prayojayati
,
vr̥ddhi
-
nimitteṣu
ca
vuñādiṣu
viśeṣo
na
asti
iti
/
madravr̥jyoḥ
kani
viśeṣaḥ
/
madrasyāpatyaṃ
,
dvyañ
-
magadha
-
kaliṅga
-
sūramasād
aṇ
(*
4
,
1
.
170
),
mādraḥ
/
vr̥ji
-
śabdād
api
,
vr̥ddha
-
it
-
kosala
-
ajādāñ
ñyaṅ
(*
4
,
1
.
171
),
vārjyaḥ
/
sa
bhaktir
asya
iti
prakr̥tinirhrāse
kr̥te
,
madrakaḥ
/
vr̥jikaḥ
/
janapadena
samānaśabdānām
iti
kim
?
anuṣṇḍo
janapadaḥ
pauravo
rājā
,
sa
bhaktir
asya
,
pauravīyaḥ
/
bahuvacana
-
grahaṇaṃ
samānaśabdatāviṣayalakṣaṇārtham
/
anyathā
hi
yatra
+
eva
samānaśabdatā
tatra
+
eva
atideśaḥ
syāt
,
ekavacan
-
advivacanayor
na
syāt
,
vāṅgo
vaṅgau
vā
bhaktir
asya
iti
/
bahuvacane
tu
,
bahuvacane
samānaśabdānām
ekavacana
-
dvivacanayoḥ
saty
api
śabdabhede
'
tideśo
bhavati
/
vāṅgaḥ
vāṅgau
vā
bhaktir
asya
vāṅgaka
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
422
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL