Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tittiri-varatantu-khaṇḍika-ukhāc cha || PS_4,3.102 ||


_____START JKv_4,3.102:

tittiryādibhyaḥ śabdebhyaḥ chaṇ pratyayo bhavati tena proktam ity etasmin viṣaye /
aṇo 'pavādaḥ /
tittiriṇā proktam adhīyate taittirīyāḥ /
vāratantavīyāḥ /
khāṇdikīyāḥ /
aukhīyāḥ /
chandasi ca ayam iṣyate /
tittiriṇā proktaḥ ślokaḥ ity atra na bhavati /
śaunakādibhyaś chandasi (*4,3.106) ity atra asya anuvr̥tteḥ chando 'dhikāra-vihitānāṃ ca tadviṣayatā iṣyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL