Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
kasyapa-kausikabhyam rrsibhyam ninih
Previous
-
Next
Click here to hide the links to concordance
kāśyapa
-
kauśikābhyām
r
̥ṣ
ibhyā
ṃ
ṇ
ini
ḥ
||
PS
_
4
,
3
.
103
||
_____
START
JKv
_
4
,
3
.
103
:
kāśyapa
-
kauśikābhyām
r̥ṣibhyāṃ
ṇiniḥ
pratyayo
bhavati
tena
proktam
ity
etasmin
viṣaye
/
chasya
apavādaḥ
/
ṇakāra
uttaratra
vr̥ddhy
-
arthaḥ
/
kalpastābhyāṃ
proktaḥ
iti
smaryate
/
tasya
api
tadviṣayatā
bhavaty
eva
/
śaunakādibhyaś
chandasi
(*
4
,
3
.
106
)
ity
atra
anuvr̥tteḥ
chando
'
dhikāra
-
vihitānāṃ
ca
tatra
tadviṣayatā
iṣyate
/
kāśyapena
proktaṃ
kalpamadhīyate
kāśyapinaḥ
/
kauśikinaḥ
/
r̥ṣibhyām
iti
kim
?
idānīṃtanena
gotrakāśyapena
proktaṃ
kāśyapīyam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL